श्री राधा कृष्ण स्तोत्र Radha Krishna Stotra



वन्दे नवघनश्यामं पीतकौशेयवाससम् ।
 
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥
 
 
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् ।
 
राधासेवितपादाब्जं राधावक्षस्थलस्थितम् ॥ २ ॥
 
 
राधानुगं राधिकेष्टं राधापहृतमानसम् ।
 
राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३ ॥
 
 
राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् ।
 
राधासहचरं शश्वत् राधाज्ञापरिपालकम् ॥ ४ ॥
 
 
ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् ।
 
तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५ ॥
 
 
निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् ।
 
नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ ६ ॥
 
 
यः सृष्टेरादिभूतं च सर्वबीजं परात्परम् ।
 
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ७ ॥
 
 
बीजं नानावताराणां सर्वकारणकारणम् ।
 
वेदवेद्यं वेदबीजं वेदकारणकारणम् ॥ ८ ॥
 
 
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ।
 
गन्धर्वेण कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ।
 
इहैव जीवन्मुक्तश्च परं याति परां गतिम् ॥ ९ ॥
 
 
हरिभक्तिं हरेर्दास्यं गोलोकं च निरामयम् ।
 
पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १० ॥
  
श्री राधा कृष्ण स्तोत्र
श्री राधा कृष्ण स्तोत्र

Leave a comment