श्री तुलसी स्तोत्रम्‌

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
 
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥
 
नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
 
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥२॥
  
तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
 
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥ 
 
नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
 
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥४॥
  
तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।
 
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥५॥ 
 
नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ ।
 
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥६॥ 
 
तुलस्या नापरं किञ्चिद् दैवतं जगतीतले ।
 
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥७॥ 
 
तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
 
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥८॥ 
 
तुलस्यां सकला देवा वसन्ति सततं यतः ।
 
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥९॥
 
नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
 
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके ॥१०॥
  
इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
 
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥११॥ 
 
तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
 
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥१२॥
  
लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
 
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥१३॥
  
लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
 
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥१४॥
 
तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
 
नमस्ते नारदनुते नारायणमनःप्रिये ॥१५॥
 
श्री तुलसी स्तोत्रम्‌,Shri Tulsi Stotram
श्री तुलसी स्तोत्रम्‌

Leave a comment