श्री वेंकटेश मङ्गलाष्टक 

॥ श्रीवेङ्कटेशमङ्गलाष्टकम् ॥

 
जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः,
 
तार्क्ष्याहीशमुखासनस्त्रिभुवनस्थाशेषलोकप्रियः ।
 
 
श्रीमत्स्वामिसरःसुवर्णमुखरीसंवेष्टितः सर्वदा,
 
श्रीमद्वेङ्कटभूपतिर्मम सुखं दद्यात् सदा मङ्गलम् ॥ १॥
 
 
सन्तप्तामलजातरूपरचितागारे निविष्टः सदा,
 
स्वर्गद्वारकवाटतोरणयुतः प्राकारसप्तान्वितः ।
 
 
भास्वत्काञ्चनतुङ्गचारुगरुडस्तम्भे पतत्प्राणिनां,
 
स्वप्रे वक्ति हिताहितं सुकरुणो दद्यात् सदा मङ्गलम् ॥ २॥
 
 
अत्युच्चाद्रिविचित्रगोपुरगणैः पूर्णैः सुवर्णाचलैः,
 
विस्तीर्णामलमण्टपायुतयुतैर्नानावनैर्निर्भयैः ।
 
 
पञ्चास्येभवराहखड्गमृगशार्दूलादिभिः श्रीपतिः,
 
नित्यं वेदपरायणसुकृतिनां दद्यात् सदा मङ्गलम् ॥ ३॥
 
 
भेरीमङ्गलतुर्यगोमुखमृदङ्गादिस्वनैः शोभिते,
 
तन्त्रीवेणुसुघोषशृङ्गकलहैः शब्दैश्च दिव्यैर्निजैः ।
 
 
गन्धर्वाप्सरकिन्नरोरगनृभिर्नृत्यद्भिरासेव्यते,
 
नानावाहनगः समस्तफलदो दद्यात् सदा मङ्गलम् ॥ ४॥
 
 
यः श्रीभार्गववासरे नियमतः कस्तूरिकारेणुभिः,
 
श्रीमत्कुङ्कुमकेसरामलयुतः कर्पूरमुख्यैर्जलैः ।
 
 
स्नातः पुण्यसुकञ्चुकेन विलसत्काञ्चीकिरीटादिभिः,
 
नानाभूषणपूगशोभिततनुर्दद्यात् सदा मङ्गलम् ॥ ५ ॥
 
 
तीर्थं पाण्डवनामकं शुभकरं त्वाकाशगङ्गा परा,
 
इत्यादीनि सुपुण्यराशिजनकान्यायोजनैः सर्वदा ।
 
 
तीर्थं तुम्बुरुनामकं त्वघहरं धारा कुमाराभिधा,
 
नित्यानन्दनिधिर्महीधरवरो दद्यात् सदा मङ्गलम् ॥ ६॥
 
 
आर्तानामतिदुस्तरामयगणैर्जन्मान्तराघैरपि,
 
सङ्कल्पात् परिशोध्य रक्षति निजस्थानं सदा गच्छताम् ।
 
 
मार्गे निर्भयतः स्वनामगृणतो गीतादिभिः सर्वदा,
 
नित्यं शास्त्रपरायणैः सुकृतिनां दद्यात् सदा मङ्गलम् ॥ ७॥
 
 
नित्यं ब्राह्मणपुण्यवर्यवनितापूजासमाराधनैरत्नैः,
 
पायसभक्ष्यभोज्यसुघृतक्षीरादिभिः सर्वदा ।
 
 
नित्यं दानतपःपुराणपठनैराराधिते वेङ्कटक्षेत्रे,
 
नन्दसुपूर्णचित्रमहिमा दद्यात् सदा मङ्गलम् ॥ ८॥
 
 
इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै-,
 
राख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।
 
 
माङ्गल्यं सकलार्थदं शुभकरं वैवाहिकादिस्थले,
 
तेषां मङ्गलशंसतां सुमनसां दद्यात् सदा मङ्गलम् ॥ ९॥
 
 
॥ इति श्रीवादिराजतीर्थश्रीचरणकृतं श्रीवेङ्कटेशमङ्गलाष्टकम् ॥
 
Shri Venkateswara Mangalashtakam श्री वेंकटेश मङ्गलाष्टक
 

Leave a comment