श्रीमद् राधाष्टकम् 

निकुञ्जे मञ्जूषद्विविधमृदुपुष्पैकनिचयैः,

 
समाकीर्णं दान्तं सुमणिजटितं केलिशयनम् ।
 
हृदि प्रादुर्भूतोद्भटविरहभावैः सपदि यत्,
 
 
 
करे कृत्वा पत्रव्यजनमुपविशन्तीं हृदि भजे ॥ १॥
 
विदित्वा गोपीशं श्रमविहितनिद्रं हृदि भिया,
 
रणत्कारैर्भूयान्न खलु गतनिद्रः परमिति ।
 
 
द्वितीयेन स्तब्धाचलनचपलं कङ्कणचयं,
 
वितन्वन्तीं मन्दं व्यजनमथ राधां हृदि भजे ॥ २॥
 
 
 
 
विधायाच्छैः पुष्पैर्विविधरचनां चारुमृदुलां,
 
पदप्रान्तालम्बां स्वकरकमलाभ्यां पुनरसौ ।
 
 
स्थितं स्वप्राणानां प्रियतममनन्यं निजपुरो-,
 
ऽवगत्यातन्वन्तीमुरसि वनमालां हृदि भजे ॥ ३॥
 
 
पुरा रासारम्भे शरदमलरात्रिष्वपि हरि-,
 
प्रभावाद्युल्लीढस्मरणकृतचिन्ताशतयुताम् ।
 
 
हृदि प्रादुर्भूतं बहिरपि समुद्वीक्षितुमिव,
 
स्वतो वारं वारं विकसितदृगब्जां हृदि भजे ॥ ४॥
 
 
विचिन्वन्तीं नाथं निरतिशयलीलाकृतिरतं,
 
प्रपश्यन्तीं चिह्नं चरणयुगसम्भूतमतुलम् ।
 
 
प्रकुर्वन्तीं मूर्धन्यहह पदरेणूत्करमपि,
 
प्रियां गोपीशस्य प्रणतनिजनाथां हृदि भजे ॥ ५॥
 
 
निजप्राणाधीशप्रसभमिलनानन्दविकस-,
 
त्समस्ताङ्गप्रेमोद्गतमतनुरोमावलिमपि ।
 
 
स्फुरत्सीत्कारान्तःस्थितसभयभावैकनयनां,
 
पुनः पश्चात्तप्तामतुलरसपात्रं हृदि भजे ॥ ६॥
 
 
लसद्गोपीनाथाननकमलसंयोजितमुखां,
 
मुखाम्भोधिप्रादुर्भवदमृतपानैकचतुराम् ।
 
 
परीरम्भप्राप्तप्रियतमशरीरैक्यरसिकां,
 
तृतीयार्थप्राप्तिप्रकटहरिसिद्धिं हृदि भजे ॥ ७॥
 
 
न मे वाञ्छ्यो मोक्षः श्रुतिषु चतुरात्मा निगदितो,
 
न शास्त्रीया भक्तिर्न पुनरपि विज्ञानमपि मे ।
 
 
कदाचिन्मां स्वामिन्यहह मयि दासे कृपयतु,
 
स्वतः स्वाचार्याणां चरणशरणे दीनकरुणा ॥ ८॥
 
 । इति श्रीमद्राधाष्टकं सम्पूर्णम् ।
 
 Radhashtakam श्रीमद् राधाष्टकम्
 

Leave a comment