शुक्र ग्रह कवच
अथ शुक्रकवचम्
अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः ।
अनुष्टुप् छन्दः । शुक्रो देवता ।
शुक्रप्रीत्यर्थं जपे विनियोगः ॥
मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम् ।
समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये ॥ १ ॥
ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः ॥ २ ॥
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ ३ ॥
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः॥ ४ ॥
कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः ।
जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥ ५ ॥
गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६ ॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥
॥ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं ॥

यह भी जरूर पढ़ें:-
शुक्र कवच PDF
शुक्र ग्रह को मजबूत करने का रत्न ?
शुक्र ग्रह को मजबूत करने के लिए आप हीरा,ओपल या पुखराज पहन सकते हैं
शुक्र कमज़ोर होने से क्या होता है ?
शुक्र कमज़ोर होने से आर्थिक स्तिथी खराब होने लगती है , क़र्ज़ बढ़ने लगते है
शुक्र ग्रह को प्रसन्न कैसे करें ?
शुक्र ग्रह को प्रसन्न करने के लिए शुक्र कवच का रोज़ पाठ करें और सफेद फूल अर्पित करें |