श्री सीताराम स्तोत्रम् 

अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।
 
 रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १ ॥
 
 
रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।
 
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ २ ॥
 
 
पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।
 
वसिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३ ॥
 
 
कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।
 
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४ ॥
 
 
चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् ।
 
मत्तमातङ्गगमनं मत्तहंसवधूगताम् ॥ ५ ॥
 
 
चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।
 
चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ ६ ॥
 
 
शरणागतगोप्तारं प्रणिपातप्रसादिकाम्  ।
 
कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ ७ ॥
 
 
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।
 
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ ८ ॥
 
 
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती ।
 
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ ९ ॥
 
 
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।
 
तस्य तौ तनुतां पुण्यास्संपदः सकलार्थदाः ॥ १० ॥
 
 
Sitaram Stotram,श्री सीताराम स्तोत्रम्
श्री सीताराम स्तोत्रम्

Leave a comment