श्री भुवनेश्वरी पंचरत्न स्तुति 

नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
 
कल्याण्यै कामदायै च वृत्त्यै सिध्यै नमो नमः ॥ १ ॥
 
 
सच्चिदानन्दरूपिण्यै संसारारण्यै नमो नमः ।
 
पञ्चकृत्यै विधात्र्यै च भुवनेश्वर्यै नमो नमः ॥ २ ॥
 
 
विद्या त्वमेव ननु बुद्धिमतां नराणां ।
 
शक्तिस्त्वमेव किल शक्तिमतां सदैव ।
 
त्वं कीर्ति कान्ति कमलामल तुष्टिरूपा
 
मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ ३ ॥
 
 
त्राता त्वमेव मम मोहमयात् भवाब्धेः
 
त्वामम्बिके सततमेव महार्तिदे च ।
 
रागादिभिर्विरचिते विततेऽखिलान्ते
 
मामेव पाहि बहुदुःखहरे च काले ॥ ४ ॥
 
 
नमो देवि महाविद्ये नमामि चरणौ तव
 
सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ।

 

श्री भुवनेश्वरी पंचरत्न स्तुति
श्री भुवनेश्वरी पंचरत्न स्तुति

भुवनेश्वरी पंचरत्न स्तुति PDF


Leave a comment