श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति 

 
॥ श्रीचन्द्रशेखरेन्द्रसरस्वतीस्तुती ॥
 
श्रुतिस्मृतिपुराणोक्तधर्ममार्गरतं गुरुम् ।
 
भक्तानां हितवक्तारं नमस्ते चित्तशुद्धये ॥ १॥
 
 
अद्वैतानन्दभरितं साधूनामुपकारिणम् ।
 
सर्वशास्त्रविदं शान्तं नमस्ते चित्तशुद्धये ॥ २॥
 
 
धर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणम् ।
 
अनुग्रहप्रदातारं नमस्ते चित्तशुद्धये ॥ ३॥
 
 
भगवत्पादपादाब्जविनिवेशितचेतसः ।
 
श्रीचन्द्रशेखरगुरोः प्रसादो मयि जायताम् ॥ ४॥
 
 
क्षेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः ।
 
चन्द्रशेखरवर्यो मे सन्निधत्ता सदा हृदि ॥ ५॥
 
 
पोषणे वेदशास्त्राणां दत्तचित्तमहर्निशम् ।
 
क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम् ॥ ६॥
 
 
वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः ।
 
गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम् ॥ ७॥
 
 
मणिवाचकगोदादि भक्तिवागमृतैर्भृशम् ।
 
बालानां भगवद्भक्तिं वर्धयंतं गुरुं भजे ॥ ८॥
 
 
लघूपदेशैर्नास्तिक्यभावमर्दन कोविदम् ।
 
शिवं स्मितमुखं शान्तं प्रणतोऽस्मि जगद्गुरुम् ॥ ९॥
 
 
विनयेन प्रार्थयेऽहं विद्यां बोधय मे गुरो ।
 
मार्गमन्यं न जानेऽहं भवन्तं शरणं गतः ॥ १०॥
 
॥ इति श्री विजयेन्द्रसरस्वति रचितम् श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति सम्पूर्णम् ॥

Chandrasekharendra Saraswati Stuti श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति


Leave a comment