धन्वन्तरि अष्टोत्तर शतनाम स्तोत्रम्

धन्वन्तरिः सुधापूर्णकलशढ्यकरो हरिः ।
 
जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥ १॥
 
निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः ।
 
आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥ २॥
 
निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः ।
 
नीलकुञ्चितकेशान्तः परमाद्भुतरूपधृत् ॥ ३॥
 
कटाक्षवीक्षणाश्वस्तवासुकिः सिंहविक्रमः ।
 
स्मर्तृहृद्रोगहरणो महाविष्ण्वंशसम्भवः ॥ ४॥
 
प्रेक्षणीयोत्पलश्याम आयुर्वेदाधिदैवतम् ।
 
भेषजग्रहणानेहस्स्मरणीयपदाम्बुजः ॥ ५॥
 
नवयौवनसम्पन्नः किरीटान्वितमस्तकः ।
 
नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलिः ॥ ६॥
 
दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽम्बुजेक्षणः ।
 
चतुर्भुजः शङ्खधरश्चक्रहस्तो वरप्रदः ॥ ७॥
 
सुधापात्रोपरिलसदाम्रपत्रलसत्करः ।
 
शतपद्याढ्यहस्तश्च कस्तूरीतिलकाञ्चितः ॥ ८॥
 
सुकपोलस्सुनासश्च सुन्दरभ्रूलताञ्चितः ।
 
स्वङ्गुलीतलशोभाढ्यो गूढजत्रुर्महाहनुः ॥ ९॥
 
दिव्याङ्गदलसद्बाहुः केयूरपरिशोभितः ।
 
विचित्ररत्नखचितवलयद्वयशोभितः ॥ १०॥
 
समोल्लसत्सुजातांसश्चाङ्गुलीयविभूषितः ।
 
सुधाघन्धरसास्वादमिलद्भृङ्गमनोहरः ॥ ११॥
 
लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलः ।
 
लक्ष्मीशोभितवक्षस्को वनमालाविराजितः ॥ १२॥
 
नवरत्नमणीक्लृप्तहारशोभितकन्धरः ।
 
हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखः ॥ १३॥
 
विरजोऽम्बरसंवीतो विशालोराः पृथुश्रवाः ।
 
निम्ननाभिः सूक्ष्ममध्यः स्थूलजङ्घो निरञ्जनः ॥ १४॥
 
सुलक्षणपदाङ्गुष्ठः सर्वसामुद्रिकान्वितः ।
 
अलक्तकारक्तपादो मूर्तिमद्वाधिपूजितः ॥ १५॥
 
सुधार्थान्योन्यसंयुध्यद्देवदैतेयसान्त्वनः ।
 
कोटिमन्मथसङ्काशः सर्वावयवसुन्दरः ॥ १६॥
 
अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुतः ।
 
पुष्पवर्षणसंयुक्तगन्धर्वकुलसेवितः ॥ १७॥
 
शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृतः ।
 
विष्वक्सेनादियुक्पार्श्वः सनकादिमुनिस्तुतः ॥ १८॥
 
साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षितः ।
 
साशङ्कसम्भ्रमदितिदनुवंश्यसमीडितः ॥ १९॥
 
नमनोन्मुखदेवादिमौलीरत्नलसत्पदः ।
 
दिव्यतेजःपुञ्जरूपः सर्वदेवहितोत्सुकः ॥ २०॥
 
स्वनिर्गमक्षुब्धदुग्धवाराशिर्दुन्दुभिस्वनः ।
 
गन्धर्वगीतापदानश्रवणोत्कमहामनाः ॥ २१॥
 
निष्किञ्चनजनप्रीतो भवसम्प्राप्तरोगहृत् ।
 
अन्तर्हितसुधापात्रो महात्मा मायिकाग्रणीः ॥ २२॥
 
क्षणार्धमोहिनीरूपः सर्वस्त्रीशुभलक्षणः ।
 
मदमत्तेभगमनः सर्वलोकविमोहनः ॥ २३॥
 
स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलिः ।
 
रत्नदर्वीलसद्धस्तो देवदैत्यविभागकृत् ॥ २४॥
 
सङ्ख्यातदेवतान्यासो दैत्यदानववञ्चकः ।
 
देवामृतप्रदाता च परिवेषणहृष्टधीः ॥ २५॥
 
उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्कितविभाजकः ।
 
पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहरः ॥ २६॥
 
राहुकेतुग्रहस्थानपश्चाद्गतिविधायकः ।
 
अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनः ॥ २७॥
 
गरुत्मद्वाहनारूढः सर्वेशस्तोत्रसंयुतः ।
 
स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजितः ॥ २८॥
 
मोहिनीदर्शनायातस्थाणुचित्तविमोहकः ।

 

शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुतः ॥ २९॥
 
वेदान्तवेद्यमहिमा सर्वलौकैकरक्षकः ।
 
राजराजप्रपूज्याङ्घ्रिः चिन्तितार्थप्रदायकः ॥ ३०॥
 
धन्वन्तरेर्भगवतो नाम्नामष्टोत्तरं शतम् ।
 
यः पठेत्सततं भक्त्या नीरोगस्सुखभाग्भवेत् ॥ ३१॥
 
इति बृहद्ब्रह्मानन्दोपनिषदान्तर्गतं श्रीधन्वन्तर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।



Dhanvantari Ashtottara Shatanama Stotram
Dhanvantari Ashtottara Shatanama Stotram

Leave a comment