श्री धन्वंतरी स्तोत्र 



ॐ शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्मिः ।
 
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमंभोजनेत्रम ॥ 
 
कालाम्भोदोज्ज्वलांगं कटितटविलसच्चारूपीतांबराढ्यम ।
 
वन्दे धन्वंतरिं तं निखिलगदवनप्रौढदावाग्निलीलम ॥
 

यो विश्वं विदधाति पाति-सततं संहारयत्यंजसा।

सृष्ट्वा दिव्यमहोषधींश्च-विविधान् दूरीकरोत्यामयान्।।

विंभ्राणों जलिना चकास्ति-भुवने पीयूषपूर्ण घटम्।
तं धन्वंतरीरूपम् इशम्-अलम् वन्दामहे श्रेयसे।।

 
श्री धन्वंतरी स्तोत्र ,Dhanvantari Stotram
श्री धन्वंतरी स्तोत्र

Leave a comment