श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्र

देव्युवाच
 
देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!
 
करुणाकर देवेश! भक्तानुग्रहकारक! ॥
 
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥
 
ईश्वर उवाच
 
देवि! साधु महाभागे महाभाग्य प्रदायकम् ।
 
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥
 
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।
 
राजवश्यकरं दिव्यं गुह्याद्–गुह्यतरं परम् ॥
 
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।
 
पद्मादीनां वरांतानां निधीनां नित्यदायकम् ॥
 
समस्त देव संसेव्यम् अणिमाद्यष्ट सिद्धिदम् ।
 
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥
 
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।
 
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥
 
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
 
अंगन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥
 
 
ध्यानम्
 
वंदे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
 
हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषिताम् ।
 
भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां
 
पार्श्वे पंकज शंखपद्म निधिभिः युक्तां सदा शक्तिभिः ॥
 
सरसिज नयने सरोजहस्ते धवल तरांशुक गंधमाल्य शोभे ।
 
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥
 
ॐ प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदाम् ।
 
श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकाम् ॥ १ ॥
 
वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधाम् ।
धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम् ॥ २ ॥
 
अदितिं च, दितिं, दीप्तां, वसुधां, वसुधारिणीम् ।
 
नमामि कमलां, कांतां, क्षमां, क्षीरोद संभवाम् ॥ ३ ॥
 
अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्लभाम् ।
 
अशोका,ममृतां दीप्तां, लोकशोक विनाशिनीम् ॥ ४ ॥
 
नमामि धर्मनिलयां, करुणां, लोकमातरम् ।
 
पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुंदरीम् ॥ ५ ॥
 
पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमाम् ।
 
पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगंधिनीम् ॥ ६ ॥
 
पुण्यगंधां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभाम् ।
 
नमामि चंद्रवदनां, चंद्रां, चंद्रसहोदरीम् ॥ ७ ॥
 
चतुर्भुजां, चंद्ररूपां, इंदिरा,मिंदुशीतलाम् ।
 
आह्लाद जननीं, पुष्टिं, शिवां, शिवकरीं, सतीम् ॥ ८ ॥
 
विमलां, विश्वजननीं, तुष्टिं, दारिद्र्य नाशिनीम् ।
 
प्रीति पुष्करिणीं, शांतां, शुक्लमाल्यांबरां, श्रियम् ॥ ९ ॥
 
भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीम् ।
 
वसुंधरा, मुदारांगां, हरिणीं, हेममालिनीम् ॥ १० ॥
 
 
धनधान्यकरीं, सिद्धिं, स्रैणसौम्यां, शुभप्रदाम् ।
 
नृपवेश्म गतानंदां, वरलक्ष्मीं, वसुप्रदाम् ॥ ११ ॥
 
शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयाम् ।
 
नमामि मंगलां देवीं, विष्णु वक्षःस्थल स्थिताम् ॥ १२ ॥
 
विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रिताम् ।
 
दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् ॥ १३ ॥
 
नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकाम् ।
 
त्रिकालज्ञान संपन्नां, नमामि भुवनेश्वरीम् ॥ १४ ॥
 
लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरंगधामेश्वरीम् ।
 
दासीभूत समस्तदेव वनितां लोकैक दीपांकुराम् ॥
 
श्रीमन्मंद कटाक्ष लब्ध विभवद्–ब्रह्मेंद्र गंगाधराम् ।
 
त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ॥ १५ ॥
 
मातर्नमामि! कमले! कमलायताक्षि!
 
श्री विष्णु हृत्–कमलवासिनि! विश्वमातः!
 
क्षीरोदजे कमल कोमल गर्भगौरि!
 
लक्ष्मी! प्रसीद सततं समतां शरण्ये ॥ १६ ॥
 
 
त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेंद्रियः ।
 
दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्–ययत्नतः ।
 
देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतम् ।
 
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ १७ ॥
 
भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम् ।
 
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥

 

दारिद्र्य मोचनं नाम स्तोत्रमंबापरं शतम् ।
 
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ १८ ॥
 
भुक्त्वातु विपुलान् भोगान् अंते सायुज्यमाप्नुयात् ।
 
प्रातःकाले पठेन्नित्यं सर्व दुःखोप शांतये ।
 
पठंतु चिंतयेद्देवीं सर्वाभरण भूषिताम् ॥ १९ ॥
 
॥ इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं संपूर्णम् ॥



Lakshmi Ashtottara Shatanama Stotram
Lakshmi Ashtottara Shatanama Stotram

Leave a comment