श्री लक्ष्मी ध्यानम् 

सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारांनिधिं,
 
कॊटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् ।

हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शंवहन्तीं परां,
 
आवीतां परिवारिकाभिरनिशं ध्यायॆ प्रियां शार्ङ्गिणः ॥ १ ॥
 
 
 
भूयात् भूयॊ द्विपद्माभयवरदकरा तप्तकार्तस्वराभा,
 
रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालॆपनाढ्या ।
 
 
नाना कल्पाभिरामा स्मितमधुरमुखी सर्वगीर्वाणवनद्या,
 
पद्माक्षी पद्मनाभॊरसिकृतवसतिः पद्मगा श्री श्रियॆ वः ॥ २ ॥
 
 
वन्दॆ पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां,
 
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
 
 
 
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सॆवितां,
 
पार्श्वॆ पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ३ ॥
 
श्री लक्ष्मी ध्यानम्,Sri Lakshmi Dhyanam
श्री लक्ष्मी ध्यानम्

Leave a comment