श्री ललिता अष्टोत्तर शतनाम स्तोत्रम्

शिवप्रियाशिवाराध्या शिवेष्टा शिवकोमला ।
 
शिवोत्सवा शिवरसा शिवदिव्यशिखामणिः ॥ १॥
 
शिवपूर्णा शिवघना शिवस्था शिववल्लभा ।
 
शिवाभिन्ना शिवार्धाङ्गी शिवाधीना शिवंकरी ॥ २॥
 
शिवनामजपासक्ता शिवसांनिध्यकारिणी ।
 
शिवशक्तिः शिवाध्यक्षा शिवकामेश्वरी शिवा ॥ ३॥
 
शिवयोगीश्वरीदेवी शिवाज्ञावशवर्तिनी ।
 
शिवविद्यातिनिपुणा शिवपञ्चाक्षरप्रिया ॥ ४॥
 
शिवसौभाग्यसम्पन्ना शिवकैङ्कर्यकारिणी ।
 
शिवाङ्कस्था शिवासक्ता शिवकैवल्यदायिनी ॥ ५॥
 
शिवक्रीडा शिवनिधिः शिवाश्रयसमन्विता ।
 
शिवलीला शिवकला शिवकान्ता शिवप्रदा ॥ ६॥
 
शिवश्रीललितादेवी शिवस्य नयनामृता ।
 
शिवचिन्तामणिपदा शिवस्य हृदयोज्ज्वला ॥ ७॥
 
 
 
शिवोत्तमा शिवाकारा शिवकामप्रपूरिणी ।
 
शिवलिङ्गार्चनपरा शिवालिङ्गनकौतुकी ॥ ८॥
 
शिवालोकनसंतुष्टा शिवलोकनिवासिनी ।
 
शिवकैलासनगरस्वामिनी शिवरञ्जिनी ॥ ९॥
 
शिवस्याहोपुरुषिका शिवसंकल्पपूरका ।
 
शिवसौन्दर्यसर्वाङ्गी शिवसौभाग्यदायिनी ॥ १०॥
 
शिवशब्दैकनिरता शिवध्यानपरायणा ।
 
शिवभक्तैकसुलभा शिवभक्तजनप्रिया ॥ ११॥
 
शिवानुग्रहसम्पूर्णा शिवानन्दरसार्ण्वा ।
 
शिवप्रकाशसंतुष्टा शिवशैलकुमारिका ॥ १२॥
 
शिवास्यपङ्कजार्काभा शिवान्तःपुरवासिनी ।
 
शिवजीवातुकलिका शिवपुण्यपरंपरा ॥ १३॥
 
शिवाक्षमालासंतृप्ता शिवनित्यमनोहरा ।
 
शिवभक्तशिवज्ञानप्रदा शिवविलासिनी ॥ १४॥
 
शिवसंमोहनकरी शिवसांराज्यशालिनी ।
 
शिवसाक्षाद्ब्रह्मविद्या शिवताण्डवसाक्षिणी ॥ १५॥
 
 
 
शिवागमार्थतत्त्वज्ञा शिवमान्या शिवात्मिका ।
 
शिवकार्यैकचतुरा शिवशास्त्रप्रवर्तका ॥ १६॥
 
शिवप्रसादजननी शिवस्य हितकारिणी ।
 
शिवोज्ज्वला शिवज्योतिः शिवभोगसुखंकरी ॥ १७॥
 
शिवस्य नित्यतरुणी शिवकल्पकवल्लरी ।
 
शिवबिल्वार्चनकरी शिवभक्तार्तिभञ्जनी ॥ १८॥
 
शिवाक्षिकुमुदज्योत्स्ना शिवश्रीकरुणाकरा ।
 
शिवानन्दसुधापूर्णा शिवभाग्याब्धिचन्द्रिका ॥ १९॥
 
शिवशक्त्यैक्यललिता शिवक्रीडारसोज्ज्वला ।
 
शिवप्रेममहारत्नकाठिन्यकलशस्तनी ॥ २०॥
 
शिवलालितळाक्षार्द्रचरणांबुजकोमला ।
 
शिवचित्तैकहरणव्यालोलघनवेणिका ॥ २१॥
 
शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजा ।
 
शिवेतरमहातापनिर्मूलामृतवर्षिणी ॥ २२॥
 
 
शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषिता ।
 
शिवसम्पूर्णविमलज्ञानदुग्धाब्धिशायिनी ॥ २३॥
 
शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दिता ।
 
शिवमायासमाक्रान्तमहिषासुरमर्दिनी ।
 
शिवदत्तबलोन्मत्तशुम्भाद्यसुरनाशिनी ॥ २४॥
 
शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिनी ।
 
शिवातिप्रियभक्तादिनन्दिभृङ्गिरिटिस्तुता ॥ २५॥
 
शिवानलसमुद्भूतभस्मोद्धूलितविग्रहा ।
 
शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दरी ॥ २६॥
 
इत्येतल्ललितानाम्नामष्टोत्तरशतं मुने ।
 
अनेकजन्मपापघ्नं ललिताप्रीतिदायकम् ॥ २७॥
 
सर्वैश्वर्यप्रदं नॄणामाधिव्याधिनिवारणम् ।
 
यो मर्त्यः पठते नित्यं सर्वान्कामानवाप्नुयात् ॥ २८॥
 
इतिश्रीललितोपाख्याने स्तोत्रखण्डे श्रीललिताष्टोत्तर- शतनामस्तोत्रं सम्पूर्णम् ॥



Lalita Ashtottara Shatanama Stotram
Lalita Ashtottara Shatanama Stotram

Leave a comment