श्री नृसिंह अष्टकम 

श्रीमदकलङ्कपरिपूर्णशशिकोटि- श्रीधर मनोहरसटापटलकान्त ।
 
पालय कृपालय भवाम्बुधिनिमग्नं दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥
 
 
पादकमलावनतपातकिजनानां पातकदवानलपतत्रि वरकेतो ।
 
भावनपरायण भवार्तिहरया मां पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥
 
 
तुङ्गनखपङ्क्तिदलितासुरवरासृ- क्पङ्कनवकुङ्‌कुमविपङ्किलमहोरः ।
 
पण्डितनिधान कमलालय नमस्ते पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥
 
 
मौलिषु विभूषणमिवामरवराणां योगिहृदयेषु च शिरस्सु निगमानाम् ।
 
राजदरविन्दरुचिरं पदयुगं ते धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥
 
 
वारिजविलोचन मदन्तिमदशायां क्लेशविवशीकृतसमस्तकरणायाम् ।
 
एहि रमया सह शरण्य विहगानां नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥
 
 
हाटककिरीटवरहारवनमाला- ताररशनामकरकुण्डलमणीन्द्रैः ।
 
भूषितमशेषनिलयं तव वपुर्मे चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥
 
 
इन्दुरविपावकविलोचन रमाया मन्दिर महाभुजलसद्वररथाङ्ग ।
 
सुन्दर चिराय रमतां त्वयि मनो मे नन्दितसुरेश नरसिंह नरसिंह ॥ ७ ॥
 
 
माधव मुकुन्द मधुसूदन मुरारे वामन नृसिंह शरणं भव नतानाम् ।
 
कामद घृणिन् निखिलकारण नयेयं कालममरेश नरसिंह नरसिंह ॥ ८ ॥
 
 
अष्टकमिदं सकलपातकभयघ्नं कामदमशेषदुरितामयरिपुघ्नम् ।
 
यः पठति सन्ततमशेषनिलयं ते गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥
 
Sri Narasingh Ashtakam श्री नृसिंह अष्टकम
 

Leave a comment