श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम् 



ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः ।
 
ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥
 
 
शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥
 
शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥
 
 
नारायणप्रवचनो नारायणपरायणः ।
 
नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३॥
 
 
दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः ।
 
श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४॥
 
 
मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः ।
 
मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५॥
 
 
निरञ्जनप्रपीठस्थो निरञ्जनविचारकः ।
 
निरञ्जनसदाचारो निरञ्जनतनुस्थितः ॥ ६॥
 
 
वेदविद्वेदहृदयो वेदपाठप्रवर्तकः।
 
वेदराद्धान्तसंविष्टोऽवेदपथप्रखण्डकः ॥ ७॥
 
 
शाङ्कराद्वैतव्याख्याता शाङ्कराद्वैतसंस्थितः ।
 
शाकराद्वैतविद्वेष्टृविनाशनपरायणः ॥ ८॥
 
 
अत्याश्रमाचाररतो भूतिधारणतत्परः ।
 
सिद्धासनसमासीनो काञ्चनाभो मनोहरः ॥ ९॥
 
 
अक्षमालाधृतग्रीवः काषायपरिवेष्टितः ।
 
ज्ञानमुद्रादक्षहस्तो वामहस्तकमण्डलुः ॥ १०॥
 
 
सन्न्यासाश्रमनिर्भाता परहंसधुरन्धरः ।
 
सन्न्यासिनयसंस्कर्ता परहंसप्रमाणकः ॥ ११॥
 
 
माधुर्यपूर्णचरितो मधुराकारविग्रहः ।
 
मधुवाङ्निग्रहरतो मधुविद्याप्रदायकः ॥ १२॥
 
 
मधुरालापचतुरो निग्रहानुग्रहक्षमः ।
 
आर्द्धरात्रध्यानरतस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १३॥
 
 
आरण्यवार्तिकपरः पुष्पमालाविभूषितः ।
 
वेदान्तवार्तानिरतः प्रस्थानत्रयभूषणः ॥ १४॥
 
 
सानन्दज्ञानभाष्यादिग्रन्थग्रन्थिप्रभेदकः ।
 
दृष्टान्तानूक्तिकुशलो दृष्टान्तार्थनिरूपकः ॥ १५॥
 
 
वीकानेरगुरुर्वाग्मी वङ्गदेशप्रपूजितः ।
 
लाहौरसरगोदादौ हिन्दूधर्मप्रचारकः ॥ १६॥
 
 
गणेशजययात्रादिप्रतिष्ठापनतत्परः ।
 
गणेशशक्तिसूर्येशविष्णुभक्तिप्रचारकः ॥ १७॥
 
 
सर्ववर्णसमाम्नातलिङ्गपूजाप्रवर्द्धकः ।
 
गीतोत्सवसपर्यादिचित्रयज्ञप्रवर्तकः ॥ १८॥
 
 
लोकेश्वरानन्दप्रियो दयानन्दप्रसेवितः ।
 
आत्मानन्दगिरिज्ञानसतीर्थ्यपरिवेष्टितः ॥ १९॥
 
 
अनन्तश्रद्धापरमप्रकाशानन्दपूजितः ।
 
जूनापीठस्थरामेशवरानन्दगिरेर्गुरुः ॥ २०॥
 
 
माधवानन्दसंवेष्टा काशिकानन्ददेशिकः ।
 
वेदान्तमूर्तिराचार्यो शान्तो दान्तः प्रभुस्सुहृत् ॥ २१॥
 
 
निर्ममो विश्वतरणिः स्मितास्यो निर्मलो महान् ।
 
तत्त्वमस्यादिवाक्योत्थदिव्यज्ञानप्रदायकः ॥ २२॥
 
 
गिरीशानन्दसम्प्राप्तपरमहंसपरम्परा ।
 
जनार्दनगिरिब्रह्यसंन्यासाश्रमदीक्षितः ॥ २३॥
 
 
मण्डलेशकुलश्रेष्ठजयेन्द्रपुरीसंस्तुतः ।
 
रामानन्दगिरिस्थानस्थापितो मण्डलेश्वरः ॥ २४॥
 
 
शन्दमहेशानन्दाय स्वकीयपददायकः ।
 
यतीन्द्रकृष्णानन्दैश्च पूजितपादपद्मक्ः ॥ २५॥
 
 
उषोत्थानस्नानपूजाजपध्यानप्रचोदकः ।
 
तुरीयाश्रमसंविष्ठभाष्यपाठप्रवर्तकः ॥ २६॥
 
 
अष्टलक्ष्यीप्रदस्तृप्तः स्पर्शदीक्षाविधायकः ।
 
अहैतुककृपासिन्धुरनघोभक्तवत्सलः ॥ २७॥
 
 
विकारशून्यो दुर्धर्षः शिवसक्तो वरप्रदः ।
 
काशीवासप्रियो मुक्तो भक्तमुक्तिविधायकः ॥ २८॥
 
 
श्रीभत्परमहंसादिसमस्तबिरुदाङ्कितः ।
 
नृसिंहब्रह्म वेदान्तजगत्यद्य जगद्गुरुः ॥ २९॥
 
 
विलयं यान्ति पापानि गुरुनामानुकीर्तनात् ।
 
मुच्यते नात्र सन्देहः श्रद्धाभक्तिसमन्वितः ॥ ३०॥
 
 
|| इति श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम् ॥
 

 

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्
श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम्

Leave a comment