श्री राधिका अष्टोत्तर शतनाम स्तोत्रम्

अवीक्षितेश्वरी काचिद्वृन्दावनमहेश्वरीम् ।
तत्पदाम्भोजमात्रैकगतिः दास्यतिकातरा ॥ १॥
 
पतिता तत्सरस्तीरे रुदत्यार्तरवाकुलम् ।
तच्छ्रीवक्त्रेक्षणप्राप्त्यै नामान्येतानि सञ्जगौ ॥ २॥
 
राधा गन्धर्विका गोष्ठयुवराजैककामिता ।
गन्धर्वाराधिता चन्द्रकान्तिर्माधवसङ्गिनी ॥ ३॥
 
दामोदराद्वैतसखी कार्तिकोत्कीर्तिदेश्वरी ।
मुकुन्ददयितावृन्दधम्मिल्लमणिमञ्जरी ॥ ४॥
 
भास्करोपासिका वार्षभानवी वृषभानुजा ।
अनङ्गमञ्जरीज्येष्ठा श्रीदामावरजोत्तमा ॥ ५॥
 
कीर्तिदाकन्यका मातृस्नेहपीयूषपुत्रिका ।
विशाखासवयाः प्रेष्ठविशाखाजीविताधिका ॥ ६॥
 
प्राणाद्वितीयाललिता वृन्दावनविहारिणी ।
ललिताप्राणरक्षैकलक्षा वृन्दावनेश्वरी ॥ ७॥
 
व्रजेन्द्रगृहिणी कृष्णप्रायस्नेहनिकेतनम् ।
व्रजगोगोपगोपालीजीवमात्रैकजीवनम् ॥ ८॥
 
स्नेहलाभीरराजेन्द्रा वत्सलाच्युतपूर्वजा ।
गोविन्दप्रणयाधारा सुरभीसेवनोत्सुका ॥ ९॥
 
धृतनन्दीश्वरक्षेमा गमनोत्कण्ठिमानसा ।
स्वदेहाद्वैततादृश्टाधनिष्ठाध्येयदर्शना ॥ १०॥
 
गोपेन्द्रमहिषीपाकशालावेदिप्रकाशिका ।
आयुर्वर्धाकरद्वानारोहिणीघ्रातमस्तका ॥ ११॥
 
सुबलान्यस्तसारूप्या सुबलाप्रीतितोषिता ।
मुखरादृक्सुधानप्त्री जटिलादृष्टिभासिता ॥ १२॥
 
मधुमङ्गलनर्मोक्तिजनितस्मितचन्दिरका ।
मुखरादृक्सुधानप्त्री जटिलादृष्टिभासिता ॥ १२॥
 
मधुमङ्गलनर्मोक्तिजनितस्मितचन्दिरका ।
पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिका ॥ १३॥
 
स्वगुणाद्वैतजीवातुः स्वीयाहङ्कारवर्धिनी ।
स्वगणोपेन्द्रपादाब्जस्पर्शालम्भनहर्षिणी ॥ १४॥
 
स्वीयब्रुन्दावनोद्यानपालिकीकृतबृन्दका ।
ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा ॥ १५॥
 
ईषच्चन्दनसङ्घृष्ट नवकाश्मीरदेहभाः ।
जपापुष्पप्रीतहरी पट्टचीनारुणाम्बरा ॥ १६॥
 
चरणाब्जतलज्योतिररुणीकृतभूतला ।
हरिचित्तचमत्कारि चारुनूपुरनिःस्वना ॥ १७॥
 
कृष्णश्रान्तिरश्रेणीपीठवल्गितघण्टिका ।
कृष्णसर्वस्वपीनोद्यत्कुचाञ्चन्मणिमालिका ॥ १८॥
 
नानारत्नेल्लसच्छङ्खचूडचारुभुजद्वया ।
स्यमन्तकमणिभ्राजन्मणिबन्धातिबन्धुरा ॥ १९॥
 
सुवर्णदर्पणज्योतिरुल्लङ्घिमुखमण्डला ।
पक्वदाडिमबीजाभ दन्ताकृष्टाघभिच्छुका ॥ २०॥
 
अब्जरागादिसृष्टाब्जकलिकाकर्णभूषणा ।
सौभाग्यकज्जलाङ्काक्त नेत्रानन्दितखञ्जना ॥ २१॥
 
सुवृत्तमौकित्कामुक्तानासिकातिलपुष्पिका ।
सुचारुनवकस्तूरीतिलकाञ्चितफालका ॥ २२॥
 
दिव्यवेणीविनिर्धूतकेकीपिञ्चवरस्तुतिः ।
नेत्रान्तसारविध्वंसकृतचाणूरजिद्धृतिः ॥ २३॥
 
स्फुरत्कैशोरतारुण्यसन्धिबन्धुरविग्रहा ।
माधवोल्लासकोन्मत्त पिकोरुमधुरस्वरा ॥ २४॥
 
प्राणायुतशतप्रेष्ठमाधवोत्कीर्तिलम्पटा ।
कृष्णापाङ्गतरङ्गोद्यत्सिमतपीयूषबुद्धुदा ॥ २५॥
 
पुञ्जीभूतजग्गलज्जावैदग्धीदिग्धविग्रहा ।
करुणाविद्रवद्देहा मूर्तिमन्माधुरीघटा ॥ २६॥
 
जगद्गुणवतीवर्गगीयमानगुणोच्चया ।
शच्यादिसुभगाबृन्दवन्द्यमानोरुसौभगा ॥ २७॥
 
वीणावादनसङ्गीत रसलास्यविशारदा ।
नारदप्रमुखोद्गीतजगदानन्दिसद्यशाः ॥ २८॥
 
गोवर्धनगुहागेहगृहिणीकुञ्जमण्डना ।
चण्डांशुनन्दिनीबद्धभगिनीभावविभ्रमा ॥ २९॥
 
दिव्यकुन्दलतानर्मसख्य दामविभूषणा ।
गोवर्धनधराह्णादि शृङ्गाररसपण्डिता ॥ ३०॥
 
गिरीन्द्रधरवक्षः श्रीः शङ्खचूडारिजीवनम् ।
गोकुलेन्द्रसुतप्रेमकामभूपेन्द्रपट्टणम् ॥ ३१॥
 
वृषविध्वंसनर्मोक्ति स्वनिर्मितसरोवरा ।
निजकुण्डजलक्रीडाजितसङ्कर्षणानुजा ॥ ३२॥
 
मुरमर्दनमत्तेभविहारामृतदीर्घिका ।
गिरीन्द्रधरपारिण्द्ररतियुद्धरुसिंहिका ॥ ३३॥
 
स्वतनूसौरभोन्मत्तीकृतमोहनमाधवा ।
दोर्मूलोच्चलनक्रीडाव्याकुलीकृतकेशवा ॥ ३४॥
 
निजकुण्डततीकुञ्ज क्लृप्तकेलीकलोद्यमा ।
दिव्यमल्लीकुलोल्लासि शय्याकल्पितविग्रहा ॥ ३५॥
 
कृष्णवामभुजन्यस्त चारुदक्षिणगण्डका ।
सव्यबाहुलताबद्धकृष्णदक्षिणसद्भुजा ॥ ३६॥
 
कृष्णदक्षिणचारूरुश्लिष्टवामोरुरम्भिका ।
गिरीन्द्रधरदृग्वक्षेमर्दिसुस्तनपर्वता ॥ ३७॥
 
गोविन्दाधरपीयूषवासिताधरपल्लवा ।
सुधासञ्चयचारूक्ति शीतलीकृतमाधवा ॥ ३८॥
 
गोविन्दोद्गीर्णताम्बूल रागरज्यत्कपोलिका ।
कृष्णसम्भोग सफलीकृतमन्मथसम्भवा ॥ ३९॥
 
गोविन्दमार्जितोद्दामरतिप्रस्विन्नसन्मुखा ।
विशाखाविजितक्रीडाशान्तिनिद्रालुविग्रहा ॥ ४०॥
 
गोविन्दचरणन्यस्तकायमानसजीवना ।
स्वप्राणार्बुदनिर्मच्छय हरिपादरजः कणा ॥ ४१॥
 
अणुमात्राच्युतादर्शशय्यमानात्मलिचना ।
नित्यनूतनगोविन्दवक्त्रशुभ्रांशुदर्शना ॥ ४२॥
 
निःसीमहरिमाधुर्यसौन्दर्याद्येकभोगिनी ।
सापत्न्यधाममुरलीमात्रभाग्यकटाक्षिणी ॥ ४३॥
 
गाढबुद्ध्बलक्रीडाजितवंशीविकर्षिणी ।
नर्मोक्तिचन्दिरकोत्फुल्ल कृष्णकामाब्धिवर्धिनी ॥ ४४॥

 

व्रजचन्द्रेज्दिरयग्राम विश्रामविधुशालिका ।
कृष्णसर्वेन्दिरयोन्मादि राधेत्यक्षरयुग्मका ॥ ४५॥
 
इदं श्रीराधिकानाम्नामष्टोत्तरशतोज्ज्वलम् ।
श्रीराधलम्भकं नाम स्तोत्रं चारु रसायनम् ॥ ४६॥
 
योऽधीते परमप्रीत्या दीनः कातरमानसः ।
स नाथामचिरेणैव सनाथामीक्षते ध्रुवम् ॥ ४७॥
 
इति श्री राधिका अष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ।



Radhika Ashtottara Shatanama Stotram
Radhika Ashtottara Shatanama Stotram

Leave a comment