श्री राम मंगलाष्टक

 
| अथ श्रीराममङ्गलाष्टकम् ।
 
सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने ।
 
षड्जाधारश्रुतिस्थाय सद्गुरुस्वाय मङ्गलम् ॥ १॥
 
 
ऋषभारूढनूताय रिपुसूदनकीर्तये ।
 
ऋषिश्रेष्ठसुगीताय रिपुभीमाय मङ्गलम् ॥ २॥
 
 
गङ्गापावनपादाय गम्भीरस्वरभाषिणे ।
 
गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३॥
 
 
मङ्गलं क्षितिजापाय मङ्गलानन्दमूर्तये ।
 
मङ्गलश्रीनिवासाय माधवाय सुमङ्गलम् ॥ ४॥
 
 
पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये ।
 
पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५॥
 
 
धन्याय धर्मपालाय धैवत्यधैर्यदायिने ।
 
ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६॥
 
 
निषादगुहमित्राय निशाचरमदारये ।
 
निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७॥
 
 
सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने ।
 
सद्गुरुस्वामिगेयाय सीतारामाय मङ्गलम् ॥ ८॥
 
| इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृतं श्रीराममङ्गलाष्टकं गुरौ समर्पितम् ।
 
 
श्री राम मंगलाष्टक,Rama Mangalashtakam
श्री राम मंगलाष्टक

Leave a comment