श्री सुब्रह्मण्य अष्टकम 


नमॊऽस्तु बृन्दारकबृन्दवन्द्य-पादारविन्दाय  सुधाकराय ।
 
षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १ ॥
 
 
नमॊऽस्तु तुभ्यं प्रणतार्तिहन्त्रॆ कर्त्रॆ समस्तस्य मनॊरथानाम् ।
 
दात्रॆ रतानां परतारकस्य हन्त्रॆ प्रचण्डासुरतारकस्य ॥ २ ॥
 
 
अमूर्तमूर्तायसहस्रमूर्तयॆ गुणायगुण्यायपरात्पराय ।
 
अपारपाराय परात्पराय नमॊऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥
 
 
नमॊऽस्तु तॆ ब्रह्मविदांवराय दिगंबरायाम्बरसंस्थिताय ।
 
हिरण्यवर्णाय हिरण्यबाहवॆ नमॊ हिरण्याय हिरण्यरॆतसॆ ॥ ४ ॥
 
 
तपःस्वरूपाय तपॊधनाय तपः फलानां प्रतिपादकाय ।
 
सदा कुमाराय हिमारमारिणॆ तृणीकृतैश्वर्यविरागिणॆ नमः ॥ ५ ॥
 
 
नमॊऽस्तु तुभ्यं शरजन्मनॆ विभॊ प्रभातसूर्यारुण दन्तपङ्क्तयॆ ।
 
बालाय चाबालपराक्रमाय षण्मातुराबालमनातुराय ॥ ६ ॥
 
 
मीढुष्टमायॊत्तरमीढुषॆ नमॊ नमॊ गणानांपतयॆ गणाय ।
 
नमॊऽस्तु तॆ जन्मजरातिगाय नमॊ विशाखाय सुशक्तिपाणयॆ ॥ ७ ॥
 
 
सर्वस्यनाथस्य कुमारकाय क्रौञ्चारयॆ तारकमारकाय ।
 
स्वाहॆय गांगॆय च कार्तिकॆय शैलॆय तुभ्यं सततं नमॊऽस्तु ॥ ८ ॥
 
Sri Subramanya swamy Ashtakam श्री सुब्रह्मण्य अष्टकम
 

Leave a comment