नर सिंह पुराण श्री सूर्य अष्टोत्तर शतनामावली स्तोत्रम्

नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत 
 
भरद्वाज उवाच —
 
यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा ।
 
तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः ॥ १॥
 
सूत उवाच —
 
तानि मे शृणु नामानि यैः स्तुतो विश्वकर्मणा ।
 
सविता तानि वक्ष्यामि सर्वपापहराणि ते ॥ २॥
 
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
 
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ॥ ३॥
 
हिरण्यगर्भः कपिलस्तपनो भास्करो रविः ।
 
अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ॥ ४॥
 
अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः ।
 
आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥ ५॥
 
हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः ।
 
अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥ ६॥
 
प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः ।
 
यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥ ७॥
 
अमित्रहा शिवो हंसो नायकः प्रियदर्शनः ।
 
शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥ ८॥
 
धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः ।
 
दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ॥ ९॥
 
भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः ।
 
प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥ १०॥
 
आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः ।
 
विमलो वीर्यवानीशो योगज्ञो योगभावनः ॥ ११॥
 
अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः ।
 
धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥ १२॥
 
तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः ।
 
वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः ॥ १३॥
 
ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः ।
 
महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः ॥ १४॥
 
एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना ।
 
उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥ १५॥
 
भ्रमिमारोप्य मामत्र मण्डलं मम शातय ।
 
त्वत्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् ॥ १६॥
 
इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज ।
 
शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः ॥ १७॥
 
संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् ।
 
त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च ॥ १८॥
 
वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ ।
 
इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् ॥ १९॥
 
वरदो यदि मे देव वरमेतं प्रयच्छ मे ।
 
एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः ॥ २०॥
 
तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥ २१॥
 
तेनैवमुक्तो दिनकृत् तथेति त्वष्टारमुक्त्वा विरराम भास्करः ।
 
संज्ञां विशङ्कां रविमण्डलस्थितां कृत्वा जगामाथ रविं प्रसाद्य ॥ २२॥
 
इति नर सिंह पुराण श्री सूर्य अष्टोत्तर शतनामावली स्तोत्रम्
 

 


नर सिंह पुराण श्री सूर्य अष्टोत्तर शतनामावली स्तोत्रम्
नर सिंह पुराण श्री सूर्य अष्टोत्तर शतनामावली स्तोत्रम्

Leave a comment