श्रीमद्भागवते श्रीवामन स्तोत्रं

अदितिरुवाच ।
 
 
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद
तीर्थश्रवश्श्रवण मङ्गलनामधेय ।
 
 
आपन्नलोकवृजिनोपशमोदाऽऽद्य शं नः
 
कृधीश भगवन्नसि दीननाथः ॥ १ ॥
 
 
विश्वाय विश्वभवनस्थिति सम्यमाय
 
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
 
 
स्वस्थाय शश्वदुपबृंहितवूर्णबोध-
 
व्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥
 
 
 
आयुः परं वपुरभीष्टमतुल्यलक्ष्मी-
 
र्द्यौभूरसास्सकलयोगगुणास्त्रिवर्गः ।
 
 
ज्ञानं च केवलमनन्त भवन्ति तुष्टा-
 
त्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ ३ ॥
 
 
|| इति श्रीमद्भागवते श्रीवामन स्तोत्रं ||
 
Sri Vamana Stotra वामन देव स्तोत्र
 
 



श्रीमद्भागवते श्रीवामन स्तोत्रं PDF

Leave a comment