श्री वाणी प्रश्नावली स्तुतिः 

 
किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतॊऽस्य ।
 
किं मां दूरीकुरुषॆ दॆवि गिरां ब्रूहि कारणं तत्र ॥ १ ॥
 
 
किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वं ।
 
औरसतनयं मां तव कस्माद्दूरीकरॊषि वद वाणि ॥ २ ॥
 
 
आनीय दूरतॊ मां मातस्त्वत्पादसविधमतिकृपया ।
 
परिपाल्य च सुचिरं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ३ ॥
 
 
अतिपरिचयादवज्ञा प्रभवॆत्पुत्रॆषु किं सवित्रीणां ।
 
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरॊषि वद वाणि ॥ ४ ॥
 
 
कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदॆ तरसा ।
 
नाहं सकृदपि नन्ता कस्माद्दूरीकरॊषि वद वाणि ॥ ५ ॥
 
 
गुरुरूपेणाबाल्यात्सॊढ्वा मन्तूंश्च मत्कृतान्विविधान् ।
 
परिरक्ष्य करुणया मां कस्माद्दूरीकरॊषि वद वाणि ॥ ६ ॥
 
 
जगतां पालनमनिशं कुर्वन्त्यास्तॆ भवॆत्कियान्भारः ।
 
अहमम्ब दीनवर्यः कस्माद्दूरीकरॊषि वद वाणि ॥ ७ ॥
 
 
पापान्निवार्य सरणौ विमलायां मॆ प्रवर्तनॆ तरसा ।
 
कर्तव्यॆ सति कृपया कस्माद्दूरीकरॊषि वद वाणि ॥ ८ ॥
 
 
यद्यप्यन्यानन्यान्दॆवानाराधयामि न त्वं तॆ ।
 
सर्वात्मिकॆति चपलः कस्माद्दूरीकरॊषि वद वाणि ॥ ९ ॥
 
 
यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तं ।
 
पात्रमहॆतुकदयायाः कस्माद्दूरीकरॊषि वद वाणि ॥ १० ॥
 
 
तव सद्मनि गुरुसदनॆ विद्यातीर्थालयॆ च बहुसुखतः ।
 
खॆलां कुर्वन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ ११ ॥
 
 
त्वत्क्षॆत्रनिकटराजन्नरसिंहाख्याचलॆन्द्र शृङ्गाग्रॆ ।
 
स्वैरविहारकृतं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १२ ॥
 
 
त्वत्पादपूततुङ्गातीरॆ विजनॆ वनॆ चरन्तं मां ।
 
अनुघस्रं मॊदभरात् कस्माद्दूरीकरॊषि वद वाणि ॥ १३ ॥
 
 
तुङ्गातीरॆ दिनकरनिवॆशनिकटस्थलॆ विपुलॆ ।
 
ध्यायन्तं परतत्वं कस्माद्दूरीकरॊषि वद वाणि ॥ १४ ॥
 
 
तुङ्गातीरॆ रघुवरमन्दिरपुरतः सुदीर्घपाषाणॆ ।
 
कुतुकाद्विहरन्तं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १५ ॥
 
 
जातु च नरसिंहपुरॆ तुङ्गातीरॆ सुसैकतॆ मॊदात् ।
 
विहृतिं कुर्वाणं मां कस्माद्दूरीकरॊषि वद वाणि ॥ १६ ॥
 
 
यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमॊदात् ।
 
कुहचित्तुङ्गातीरॆ कस्माद्दूरीकरॊषि वद वाणि ॥ १७ ॥
 
 
शङ्करभगवत्पादप्रणीतचूडामणिं विवॆकादिम् ।
 
शृण्वन्तं नृहरिवनॆकस्माद्दूरीकरॊषि वद वाणि ॥ १८ ॥
  
Sri Vani Prashnamala Stuti,श्री वाणी प्रश्नावली स्तुतिः
Sri Vani Prashnamala Stuti

Leave a comment