वराह अष्टोत्तर शतनाम स्तोत्रम्

वराहो वरदो वन्द्यो वरेण्यो वसुदेवभाः ।
वषट्कारो वसुनिधिर्वसुधोद्धरणो वसुः ॥ १॥

 

वसुदेवो वसुमतीदंष्ट्रो वसुमतीप्रियः ।
 
वनधिस्तोमरोमान्धु र्वज्ररोमा वदावदः ॥ २॥
 
वलक्षाङ्गो वश्यविश्वो वसुधाधरसन्निभः ।
 
वनजोदरदुर्वारविषादध्वंसनोदयः ॥ ३॥
 
वल्गत्सटाजातवातधूतजीमूतसंहतिः ।
 
वज्रदंष्ट्राग्रविच्छिन्न हिरण्याक्षधराधरः ॥ ४॥
 
वशिष्टाद्यर्षिनिकरस्तूयमानो वनायनः ।
 
वनजासनरुद्रेन्द्रप्रसादित महाशयः ॥ ५॥
 
वरदानविनिर्धूतब्रह्मब्राह्मणसंशयः ।
 
वल्लभो वसुधाहारिरक्षोबलनिषूदनः ॥ ६॥
 
वज्रसारखुराघातदलिताब्धिरसाहिवः ।
 
वलाद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्परः ॥ ७॥
 
 
वदनान्तर्गतायात ब्रह्माण्डश्वासपद्धतिः ।
 
वर्चस्वी वरदंष्ट्राग्रसमुन्मीलितदिक्तटः ॥ ८॥
 
वनजासननासान्तर्हंसवाहावरोहितः ।
 
वनजासनदृक्पद्मविकासाद्भुतभास्करः ॥ ९॥
 
वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसरः ।
 
वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकः ॥ १०॥
 
वसुधासहस्रपत्रमृणालायित दंष्ट्रिकः ।
 
वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चितः ॥ ११॥
 
वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकः ।
 
वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुतः ॥ १२॥
 
वसुधासागराहार्यलोकलोकपधृद्रदः ।
 
वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकः ॥ १३॥
 
वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनः ।
 
वसुधाच्छत्ररजतदण्डच्छृङ्गमनोरमः ॥ १४॥
 
 
वतंसीकृतमन्दारो वलक्षीकृतभूतलः ।
 
वरदीकृतवृत्तान्तो वसुधीकृतसागरः ॥ १५॥
 
वश्यमायो वरगुणक्रियाकारो वराभिधः ।
 
वरुणालयवास्तव्यजन्तुविद्राविघुर्घुरः ॥ १६॥
 
वरुणालयविच्छेत्ता वरुणादिदुरासदः ।
 
वनजासनसन्तानावनजात महाकृपः ॥ १७॥
 
वत्सलो वह्निवदनो वराहवमयो वसुः ।
 
वनमाली वन्दिवेदो वयस्थो वनजोदरः ॥ १८॥
 
वेदत्वचे वेदविदे वेदिने वेदवादिने ।
 
वेदवेदाङ्गतत्त्वज्ञ नमस्ते वेदमूर्तये ॥ १९॥
 
वेदविद्वेद्य विभवो वेदेशो वेदरक्षणः ।
 
वेदान्तसिन्धुसञ्चारी वेददूरः पुनातु माम् ॥ २०॥
 
वेदान्तसिन्धुमध्यस्थाचलोद्धर्ता वितानकृत् ।
 
वितानेशो वितानाङ्गो वितानफलदो विभुः ॥ २१॥
 
 
वितानभावनो विश्वभावनो विश्वरूपधृत् ।
 
विश्वदंष्ट्रो विश्वगर्भो विश्वगो विश्वसम्मतः ॥ २२॥
 
वेदारण्यचरो वामदेवादिमृगसंवृतः ।
 
विश्वातिक्रान्तमहिमा पातु मां वन्यभूपतिः ॥ २३॥
 
वैकुण्ठकोलो विकुण्ठलीलो विलयसिन्धुगः ।
 
वप्तःकबलिताजाण्डो वेगवान् विश्वपावनः ॥ २४॥
 
विपश्चिदाशयारण्यपुण्यस्फूर्तिर्विशृङ्खलः ।
 
विश्वद्रोहिक्षयकरो विश्वाधिकमहाबलः ॥ २५॥
 
वीर्यसिन्धुर्विवद्बन्धुर्वियत्सिन्धुतरङ्गितः ।
 
व्यादत्तविद्वेषिसत्त्वमुस्तो विश्वगुणाम्बुधिः ॥ २६॥
 
विश्वमङ्गलकान्तार कृतलीलाविहार ते ।
 
विश्वमङ्गलदोत्तुङ्ग करुणापाङ्ग सन्नतिः



श्री वराह अष्टोत्तर शतनाम स्तोत्रम्, Varaha Ashtottara Shatanama Stotram
श्री वराह अष्टोत्तर शतनाम स्तोत्रम्

Leave a comment