श्री वेंकटेश अष्टोत्तर शतनामावली 

  1. ॐ ओंकारपरमर्थाय नमः ।
  2. ॐ नरनारायणात्मकाय नमः ।
  3. ॐ मोक्षलक्ष्मीप्राणकान्ताय नमः ।
  4. ॐ वेंकटाचलनायकाय नमः ।
  5. ॐ करुणापूर्णहृदयाय नमः ।
  6. ॐ टेङ्कारजपसुप्रीताय नमः ।
  7. ॐ शास्त्रप्रमाणगम्याय नमः ।
  8. ॐ यमाद्यष्टाङ्गगोचराय नमः ।
  9. ॐ भक्तलोकैकवरदाय नमः ।
  10. ॐ वरेण्याय नमः ॥ 
  11. ॐ भयनाशनाय नमः ।
  12. ॐ यजमानस्वरूपाय नमः ।
  13. ॐ हस्तन्यस्तसुदर्शनाय नमः ।
  14. ॐ रमावतारमंगेशाय नमः ।
  15. ॐ णाकारजपसुप्रीताय नमः ।
  16. ॐ यज्ञेशाय नमः ।
  17. ॐ गतिदात्रे नमः ।
  18. ॐ जगतीवल्लभाय नमः । 
  19. ॐ वराय नमः ।
  20. ॐ रक्षस्सन्दोहसंहर्त्रे नमः ॥ 
  21. ॐ वर्चस्विने नमः ।
  22. ॐ रघुपुङ्गवाय नमः ।
  23. ॐ धानधर्मपराय नमः ।
  24. ॐ याजिने नमः ।
  25. ॐ घनश्यामलविग्रहाय नमः ।
  26. ॐ हरादिसर्वदेवेड्याय नमः । 
  27. ॐ रामाय नमः ।
  28. ॐ यदुकुलाग्रणये नमः ।
  29. ॐ श्रीनिवासाय नमः ।
  30. ॐ महात्मने नमः ॥ 
  31. ॐ तेजस्विने नमः ।
  32. ॐ तत्त्वसन्निधये नमः ।
  33. ॐ त्वमर्थलक्ष्यरूपाय नमः । 
  34. ॐ रूपवते नमः ।
  35. ॐ पावनाय नमः ।
  36. ॐ यशसे नमः ।
  37. ॐ सर्वेशाय नमः ।
  38. ॐ कमलाकान्ताय नमः ।
  39. ॐ लक्ष्मीसल्लापसंमुखाय नमः ।
  40. ॐ चतुर्मुखप्रतिष्ठात्रे नमः ॥ 
  41. ॐ राजराजवरप्रदाय नमः । 
  42. ॐ चतुर्वेदशिरोरत्नाय नमः ।
  43. ॐ रमणाय नमः ।
  44. ॐ नित्यवैभवाय नमः ।
  45. ॐ दासवर्गपरित्रात्रे नमः ।
  46. ॐ नारदादिमुनिस्तुताय नमः । 
  47. ॐ यादवाचलवासिने नमः ।
  48. ॐ खिद्यद्भक्तार्तिभञ्जनाय नमः ।
  49. ॐ लक्ष्मीप्रसादकाय नमः ।
  50. ॐ विष्णवे नमः ॥ 
  51. ॐ देवेशाय नमः ।
  52. ॐ रम्यविग्रहाय नमः । 
  53. ॐ माधवाय नमः ।
  54. ॐ लोकनाथाय नमः ।
  55. ॐ लालिताखिलसेवकाय नमः ।
  56. ॐ यक्षगन्धर्ववरदाय नमः ।
  57. ॐ कुमाराय नमः ।
  58. ॐ मातृकार्चिताय नमः ।
  59. ॐ रटद्बालकपोषिणे नमः ।
  60. ॐ शेषशैलकृतस्थलाय नमः ॥ 
  61. ॐ षाड्गुण्यपरिपूर्णाय नमः ।
  62. ॐ द्वैतदोषनिवारणाय नमः ।
  63. ॐ तिर्यग्जन्त्वर्चितांघ्र्ये नमः ।
  64. ॐ नेत्रानन्दकरोत्सवाय नमः ।
  65. ॐ द्वादशोत्तमलीलाय नमः ।
  66. ॐ दरिद्रजनरक्षकाय नमः । 
  67. ॐ शत्रुकृत्यादिभीतिघ्नाय नमः ।
  68. ॐ भुजङ्गशयनप्रियाय नमः ।
  69. ॐ जाग्रद्रहस्यावासाय नमः ।
  70. ॐ शिष्टपरिपालकाय नमः ॥ 
  71. ॐ वरेण्याय नमः । 
  72. ॐ पूर्णबोधाय नमः ।
  73. ॐ जन्मसंसारभेषजाय नमः ।
  74. ॐ कार्तिकेयवपुर्धारिणे नमः ।
  75. ॐ यतिशेखरभाविताय नमः ।
  76. ॐ नरकादिभयध्वंसिने नमः ।
  77. ॐ रथोत्सवकलाधराय नमः ।
  78. ॐ लोकार्चामुख्यमूर्तये नमः । 
  79. ॐ केशवाद्यवतारवते नमः ॥ 
  80. ॐ शास्त्रश्रुतानन्तलीलाय नमः ।
  81. ॐ यमशिक्षानिबर्हणाय नमः ।
  82. ॐ मानसंरक्षणपराय नमः ।
  83. ॐ इरिणांकुरधान्यदाय नमः ।
  84. ॐ नेत्रहीनाक्षिदायिने नमः । 
  85. ॐ मतिहीनमतिप्रदाय नमः ।
  86. ॐ हिरण्यदानग्राहिणे नमः ।
  87. ॐ मोहजालनिकृन्तनाय नमः ।
  88. ॐ दधिलाजाक्षतार्च्याय नमः ।
  89. ॐ यातुधानविनाशनाय नमः ॥  
  90. ॐ यजुर्वेदशिखागम्याय नमः ।
  91. ॐ वेङ्कटाय नमः ।
  92. ॐ दक्षिणास्थिताय नमः ।
  93. ॐ सारपुष्करिणीतीरे रात्रौ देवगणार्चिताय नमः ।
  94. ॐ यत्नवत्फलसन्धात्रे नमः ।
  95. ॐ श्रीजापधनवृद्धिकृते नमः ।
  96. ॐ क्लींकारजपकाम्यार्थ- प्रदानसदयान्तराय नमः ।
  97. ॐ स्व सर्वसिद्धिसन्धात्रे नमः ।
  98. ॐ नमस्कर्तुरभीष्टदाय नमः ।
  99. ॐ मोहितखिललोकाय नमः ॥ 
  100. ॐ नानारूपव्यवस्थिताय नमः ।
  101. ॐ राजीवलोचनाय नमः ।
  102. ॐ यज्ञवराहाय नमः ।
  103. ॐ गणवेङ्कटाय नमः । 
  104. ॐ तेजोराशीक्षणाय नमः ।
  105. ॐ स्वामिने नमः ।
  106. ॐ हार्दाविद्यानिवारणाय नमः ।
  107. ॐ श्रीवेङ्कटेश्वराय नमः ॥ 
 
॥ इति श्रीसनत्कुमारसंहितान्तर्गता श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः संपूर्णा ॥

Leave a comment