श्री वेंकटेश अष्टोत्तर शतनामावली 

  1. ॐ श्री वेङ्कटेशाय नमः ।
  2. ॐ शेषाद्रिनिलयाय नमः ।
  3. ॐ वृषद्दृग्गोचराय नमः ।
  4. ॐ विष्णवे नमः ।
  5. ॐ सदञ्जनगिरीशाय नमः ।
  6. ॐ वृषाद्रिपतये नमः ।
  7. ॐ मेरुपुत्रगिरीशाय नमः ।
  8. ॐ सरस्वामितटीजुषे नमः ।
  9. ॐ कुमारकल्पसेव्याय नमः । 
  10. ॐ वज्रिदृग्विषयाय नमः । 
  11. ॐ सुवर्चलासुतन्यस्तसेनापत्यभराय नमः ।
  12. ॐ रमाय नमः ।
  13. ॐ पद्मनाभाय नमः ।
  14. ॐ सदावायुस्तुताय नमः ।
  15. ॐ त्यक्तवैकुण्ठलोकाय नमः ।
  16. ॐ गिरिकुञ्जविहारिणे नमः ।
  17. ॐ हरिचन्दनगोत्रेन्द्रस्वामिने नमः । 
  18. ॐ शङ्खराजन्यनेत्राब्जविषयाय नमः ।
  19. ॐ वसूपरिचरत्रात्रे नमः ।
  20. ॐ कृष्णाय नमः । 
  21. ॐ अब्धिकन्यापरिष्वक्तवक्षसे नमः ।
  22. ॐ वेङ्कटाय नमः ।
  23. ॐ सनकादिमहायोगिपूजिताय नमः ।
  24. ॐ देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने नमः ।
  25. ॐ श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय नमः ।
  26. ॐ शेषपर्वतरूपत्वप्रकाशनपराय नमः ।
  27. ॐ सानुस्थापिततार्क्ष्याय नमः ।
  28. ॐ तार्क्ष्याचलनिवासिने नमः ।
  29. ॐ मायामूढविमानाय नमः ।
  30. ॐ गरुडस्कन्धवासिने नमः । 
  31. ॐ अनन्तचरणाय नमः ।
  32. ॐ अनन्तशिरसे नमः । 
  33. ॐ अनताक्षाय नमः ।
  34. ॐ श्रीशैलनिलयाय नमः ।
  35. ॐ दामोदराय नमः ।
  36. ॐ नीलमेघतिभाय नमः ।
  37. ॐ ब्रह्मादिदेवदुर्दर्शविश्वरूपाय नमः ।
  38. ॐ वैकुण्ठागतसद्धेमविमानान्तर्गताय नमः ।
  39. ॐ अगस्त्याभ्यर्चितशेषजनदृग्गोचराय नमः ,
  40. ॐ वासुदेवाय नमः । 
  41. ॐ हरये नमः ।
  42. ॐ तीर्थपञ्चकवासिने नमः ।
  43. ॐ वामदेवप्रियाय नमः ।
  44. ॐ जनकेष्टप्रदाय नमः ।
  45. ॐ मार्कण्डेयमहातीर्थजातपुण्यप्रदाय नमः । 
  46. ॐ वाक्पतिब्रह्मदात्रे नमः ।
  47. ॐ चन्द्रलावण्यदायिने नमः ।
  48. ॐ नारायणनगेशाय नमः ।
  49. ॐ ब्रह्मक्लृप्तोत्सवाय नमः ।
  50. ॐ शङ्खचक्रवरानम्रलसत्करतलाय नमः ।  
  51. ॐ द्रवन्मृगमदासक्तविग्रहाय नमः ।
  52. ॐ केशवाय नमः । 
  53. ॐ नित्ययौवनमूर्तये नमः ।
  54. ॐ अर्थितार्थप्रदात्रे नमः ।
  55. ॐ विश्वतीर्थाघहारिणे नमः ।
  56. ॐ तीर्थस्वामिसरस्नातमनुजाबीष्टदायिने नमः ।
  57. ॐ कुमारधारिकावासस्कन्दाभीष्टप्रदायिने नमः । 
  58. ॐ जानुदघ्नसमुद्भूतपोत्रिणे नमः ।
  59. ॐ कूर्ममूर्तये नमः ।
  60. ॐ किन्नरद्वन्द्वशापान्तप्रदात्रे नमः । 
  61. ॐ विभवे नमः ।
  62. ॐ वैखानसमुनिश्रेष्ठपूजिताय नमः ।
  63. ॐ सिंहाचलनिवासाय नमः ।
  64. ॐ श्रीमन्नारायणाय नमः ।
  65. ॐ सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमः । 
  66. ॐ कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय नमः ।
  67. ॐ दुर्मेधप्राणहन्त्रे नमः ।
  68. ॐ श्रीधराय नमः ।
  69. ॐ क्षत्रियान्तकरामाय नमः ।
  70. ॐ मत्स्यरूपाय नमः ।  
  71. ॐ पाण्डवारिप्रहर्त्रे नमः ।
  72. ॐ श्रीकराय नमः ।
  73. ॐ उपत्यकाप्रदेशस्थशङ्करध्यातमूर्तये नमः ।
  74. ॐ रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने नमः ।
  75. ॐ लसल्लक्ष्मीकराम्भोजदत्तकह्लाकसृजे नमः । 
  76. ॐ सालग्रामनिवासाय नमः ।
  77. ॐ शुकदृग्गोचराय नमः ।
  78. ॐ नारायणार्थिताशेषजनदृग्विषयाय नमः ।  
  79. ॐ मृगयारसिकाय नमः ।
  80. ॐ वृषभासुरहारिणे नमः । 
  81. ॐ अञ्जनागोत्रपतये नमः ।
  82. ॐ वृषभाचलवासिने नमः । 
  83. ॐ अञ्जनासुतदात्रे नमः ।
  84. ॐ माधवीयाघहारिणे नमः ।
  85. ॐ प्रियङ्गुप्रियभक्षाय नमः ।
  86. ॐ श्वेतकोलपराय नमः ।
  87. ॐ नीलधेनुपयोधारासेकदेहोद्भवाय नमः । 
  88. ॐ शङ्करप्रियमित्राय नमः ।
  89. ॐ चोलपुत्रप्रियाय नमः ।
  90. ॐ सुधर्मिणीसुचैतन्यप्रदात्रे नमः । 
  91. ॐ मधुघातिने नमः ।
  92. ॐ कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय नमः ।
  93. ॐ वराहाचलनाथाय नमः ।
  94. ॐ बलभद्राय नमः ।
  95. ॐ त्रिविक्रमाय नमः ।
  96. ॐ महते नमः । 
  97. ॐ हृषीकेशाय नमः ।
  98. ॐ अच्युताय नमः ।
  99. ॐ नीलाद्रिनिलयाय नमः ।
  100. ॐ क्षीराब्धिनाथाय नमः । 
  101. ॐ वैकुण्ठाचलवासिने नमः ।
  102. ॐ मुकुन्दाय नमः ।
  103. ॐ अनन्ताय नमः । 
  104. ॐ विरिञ्चाभ्यर्थितानीतसौम्यरूपाय नमः ।
  105. ॐ सुवर्णमुखरीस्नातमनुजाभीष्टदायिने नमः ।
  106. ॐ हलायुधजगत्तीर्थसमन्तफलदायिने नमः ।
  107. ॐ गोविन्दाय नमः । 
  108. ॐ श्रीनिवासाय नमः । 
 
इति वराहपुराणान्तर्गत श्रीवेङ्कटेश्वराष्टोत्तरशतनामावलिः समाप्ता ॥

Leave a comment