सूर्य अष्टोत्तर शतनाम स्तोत्रम् 

श्रीगणेशाय नमः ।
 
 
वैशम्पायन उवाच ।
 
शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः ।
 
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥ १॥
 
 
धौम्येन तु यथा प्रोक्तं पार्थाय सुमहात्मने ।
 
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥ २॥
 
 
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।
 
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ ३॥
 
 
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
 
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ ४॥
 
 
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
 
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ५॥
 
 
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
 
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ६॥
 
 
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
 
कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥ ७॥
 
 
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।
 
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ८॥
 
 
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।
 
कालाध्यक्षः वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥ ९॥
 
 
भूताश्रयो भूतपतिः सर्वलोकनमस्कृतः ।
 
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ १०॥
 
 
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।
 
जयो विशालो वरदः सर्वधातुनिषेचिता ॥ ११॥
 
 
सर्वभूतनिषेवितः मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ॥
 
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ १२॥
 
 
द्वादशात्मारविन्दाक्षः पिता माता पितामहः ।
 
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १३॥
 
 
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
 
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ १४॥
 
 
एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः ।
 
सूर्यस्यामिततेजसः नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ १५॥
 
 
प्रोक्तमेतत्स्व्यम्भुवा शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् ।
 
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ १६॥
 
 
सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।
 
वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥ १७॥
 
 
सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसञ्चयान् ।
 
लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥ १८॥
 
 
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः ।
 
विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥ १९॥
 
 
॥ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे आरण्यकपर्वणि सूर्य अष्टोत्तर शतनाम स्तोत्रम् सम्पूर्णम् ॥
 
 

Surya Ashtottara Shatanama Stotram सूर्य अष्टोत्तर शतनाम स्तोत्रम्
Surya Ashtottara Shatanama Stotram

Leave a comment