शिव पदादि केशान्त वर्णन स्तोत्रम् | Shiva Padadi Keshanta Varnana Stotram

Shiva Padadi Keshanta Varnana Stotram

Shiva padadi kesant varna stotram  कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-,  क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः।   तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी,  कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः॥१॥    यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं, …

Read more

श्री शिव पञ्चकम् |Shiva Panchakam

शिव पञ्चकम्

शिव पञ्चकम् ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभंभस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।   ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि-   र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥   ॐ पश्चिमवक्त्राय …

Read more