शिव पदादि केशान्त वर्णन स्तोत्रम् | Shiva Padadi Keshanta Varnana Stotram

Shiva Padadi Keshanta Varnana Stotram

Shiva padadi kesant varna stotram  कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-,  क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः।   तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी,  कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः॥१॥    यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं, …

Read more

शिव अपराध क्षमापन स्तोत्र | Shiv Apradh Kshamapan Stotra

Shiv Apradh Kshamapan Stotra,शिव अपराध क्षमापन स्तोत्र

शिव अपराध क्षमापन स्तोत्र   आदौ कर्मप्रसंगात्कलयति कलुषं मातृकुक्षौ स्थितं मां,   विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।   यद्यद्वै …

Read more