अष्टविनायक मंत्र | Ashtavinayak Mantra
अष्टविनायक मंत्र स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धिदम् ॥१॥ Svasti Shrii-Ganna-Naayakam Gaja-Mukham Moreshvaram Siddhidam ||1|| Meaning of Ashtavinayak Mantra May Swasti (Well-Being) come to …
अष्टविनायक मंत्र स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धिदम् ॥१॥ Svasti Shrii-Ganna-Naayakam Gaja-Mukham Moreshvaram Siddhidam ||1|| Meaning of Ashtavinayak Mantra May Swasti (Well-Being) come to …
प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् । भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥ Prannamya Shirasaa Devam Gaurii-Putra Vinaayakam | Bhakta-[A]avaasam Smaren-Nitya-[A]ayuss-Kaama-Artha-Siddhaye || …
मूषिकवाहन मोदकहस्त मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र । वामनरूप महेस्वरपुत्र विघ्नविनायक पाद नमस्ते Mooshika-Vaahana Modaka-Hasta Caamara-Karnna Vilambita-Suutra | Vaamana-Ruupa Mahesvara-Putra Vighna-Vinaayaka Paada Namaste || …
गणेश पञ्चरत्नम मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ Mudaa-Karaatta-Modakam Sadaa Vimukti-Saadhakam Kalaa-Dhara-Avatamsakam Vilaasi-Loka-Rakssakam | Anaayakai[a-E]ka-Naayakam …
गजाननं भूतगणादि सेवितं गजाननं भूतगणादि सेवितं कपित्थ जम्बूफलसार भक्षितम् उमासुतं शोक विनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम् Gaja-[A]ananam Bhuuta-Ganna-[A]adi Sevitam Kapittha Jambuu-Phala-Saara Bhakssitam Umaa-Sutam Shoka Vinaasha-Kaarannam …
श्री गणेश गायत्री मंत्र ॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि, तन्नो दन्ति प्रचोदयात्॥ Aum Ekadantaya Viddhamahe, Vakratundaya Dhimahi, Tanno Danti Prachodayat॥ Meaning of Ganesha …
श्री लक्ष्मी गणेश मंत्र 1. लक्ष्मी विनायक मंत्र (लक्ष्मी विनायक मन्त्र) ॐ श्रीं गं सौम्याय गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा॥ 2. लक्ष्मी …
श्री गणेश अष्टोत्तर शतनाम स्तोत्र गणेशहेरंबगजाननेति महोदर! स्वानुभवप्रकाशिन्! वरिष्ठ! सिद्धिप्रिय! बुद्धिनाथ! वदन्तमेवं त्यजत प्रभीताः ॥१॥ अनेकविघ्नान्तक! वक्रतुण्ड! स्वसंज्ञवासिंश्चतुर्भुजेति । …
गणेश अष्टोत्तर शतनामावली ॐ विश्वकर्त्रे नम: ॐ विश्वमुखाय नम: ॐ दुर्जयाय नम: ॐ दुर्वहाय नम: ॐ जयाय नम: ॐ सुरूपाय नम: ॐ सर्वनेत्राधिवासाय …
गणेश अष्टोत्तर शतनामावली ॐ गणेश्वराय नम: ॐ गणक्रीडाय नम: ॐ महागणपतये नम: ॐ विश्वकर्त्रे नम: ॐ विश्वमुखाय नम: ॐ दुर्जयाय नम: ॐ दुर्वहाय नम: ॐ …
भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्र ॥ भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥ श्री गणेशाय नमः । स्कन्द उवाच । नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्ने ते …
Gajendra Moksha Stotra श्रीशुक उवाच ” एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि । जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ ” १ ॥ गजेन्द्र …
ऋणहर्ता गणेश स्तोत्र ।। ध्यान ।। ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम्। ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम्।। ।। मूल-पाठ ।। …
श्री गणेश प्रातः स्मरणम् स्तोत्र प्रातः स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभित गण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुरानन वन्द्यमानं इच्छानुकूलमखिलंच फलं ददानम् …
श्री महागणेश पंचरत्न स्तोत्र सरागलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः, नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥ गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं, करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् । …