ककारादि काली शतनाम स्तोत्रम् | Kakaradi Kali Shatanama Stotram
ककारादि काली शतनाम स्तोत्रम् श्रीदेव्युवाच- नमस्ते पार्वतीनाथ विश्वनाथ दयामय । ज्ञानात् परतरं नास्ति श्रुतं विश्वेश्वर प्रभो ॥ १॥ …
ककारादि काली शतनाम स्तोत्रम् श्रीदेव्युवाच- नमस्ते पार्वतीनाथ विश्वनाथ दयामय । ज्ञानात् परतरं नास्ति श्रुतं विश्वेश्वर प्रभो ॥ १॥ …
काली शतनाम स्तोत्रम् ॥ कालीशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम् ॥ श्रीदेव्युवाच । पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् । नाम्नां …
माँ काली अष्टोत्तर शतनामावली ॐ काल्यै नमः। ॐ कपालिन्यै नमः। ॐ कान्तायै नमः। ॐ कामदायै नमः। ॐ कामसुन्दर्यै नमः। ॐ …
श्री काली ककारादि नाम अष्टोत्तर शतनामावली ॥ श्रीकालीककारादिनामशताष्टकनामावली ॥ श्रीकाल्यै नमः । श्रीकपालिन्यै नमः । श्रीकान्तायै नमः । श्रीकामदायै …
माँ काली अष्टोत्तर शतनामावली ॐ काल्यै नमः। ॐ कपालिन्यै नमः। ॐ कान्तायै नमः। ॐ कामदायै नमः। ॐ कामसुन्दर्यै नमः। ॐ …
श्री काली सहस्त्रनाम श्मशान-कालिका काली भद्रकाली कपालिनी । गुह्य-काली महाकाली कुरु-कुल्ला विरोधिनी ।।1।। कालिका काल-रात्रिश्च महा-काल-नितम्बिनी । काल-भैरव-भार्या …
कामकला काली स्तोत्र ॥ कामकलाकालीस्तोत्रम् ॥ श्री गणेशाय नमः । महाकाल उवाच । अथ वक्ष्ये …
महाकाली स्तोत्र Mahakali Stotra महाकाली स्तोत्र ( Mahakali Stotra ) : माँ कालिका के स्वरूप के बारे में वखान है …
श्रीमत् शंकराचार्यविरचित कालिका अष्टकम || ध्यान || गलद् रक्तमण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला । विवस्त्रा श्मशानलया मुक्तकेशी महाकालकामाकुला …
माँ काली स्तुति शव पर सवार शमशान वासिनी भयंकरा विकराल दन्तावली, त्रिनेत्रा हाथ में लिये खडग और कटा सिर दिगम्बरा …
श्री रूद्रयामल तन्त्रोक्तं कालिका कवचम् || विनियोग || ॐ अस्य श्री कालिका कवचस्य भैरव ऋषिः, अनुष्टुप छंदः, श्री …