श्याम मोरे नैनन आगे रहियो |Krishna Bhajan
श्याम मोरे नैनन आगे रहियो श्याम मोरे नैनन आगे रहियो कन्हैया मोरे नैनन आगे रहियो नाथ मोरे नैनन आगे रहियो कन्हैया मोरे नैनन आगे रहियो …
श्याम मोरे नैनन आगे रहियो श्याम मोरे नैनन आगे रहियो कन्हैया मोरे नैनन आगे रहियो नाथ मोरे नैनन आगे रहियो कन्हैया मोरे नैनन आगे रहियो …
विष्णु पुराण में नाग पत्नी द्वारा रचा गया भगवान श्रीकृष्ण स्तोत्र ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः। परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः॥१॥ न समर्थाः सुरास्स्तोतुं यमनन्यभवं विभुम्। …
श्री कृष्ण लीला वर्णन स्तोत्रम् भूपालच्छदि दुष्टदैत्यनिवहैर्भारातुरां दुःखितां, भूमिं दृष्टवता सरोरुहभुवा संप्रार्थितः सादरं । देवो भक्त-दयानिधिर्यदुकुलं शेषेण साकं मुदा, देवक्या: सुकृताङ्कुरः …
श्री कृष्ण मानस पूजा स्तोत्रम् हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ …
वासुदेव कृत श्री कृष्ण स्तोत्र श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् । ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥ स्वेच्छामयं सर्वरुपं स्वेच्छारुपधरं परम् । …
श्री कृष्ण लहरी स्तोत्रम् Shri Krishna Lahari Stotra कदा बृन्दारण्ये विपुलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अहो कृष्ण स्वामिन् मधुरमुरली मोहन विभो …
विप्र पत्नी कृत श्री कृष्ण स्तोत्र त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः । निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥ साक्षिरूपश्च निर्लिप्तः …
श्री राधा कृष्ण स्तोत्र Radha Krishna Stotra वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १ ॥ राधेशं राधिकाप्राणवल्लभं …
श्री कृष्ण कृतं दुर्गा स्तोत्रम् श्रीकृष्ण उवाच त्वमेवसर्वजननी मूलप्रकृतिरीश्वरी। त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका॥ कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम्। परब्रह्मस्वरूपा …
श्री कृष्ण स्तोत्र वन्दे नवघनश्यामं पीतकौशेयवाससं। सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥ राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं। राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥ राधानुगं राधिकेशं राधानुकृतमानसं। …
श्री कृष्ण स्तोत्र रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥ भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे । …
श्री कृष्ण चन्द्रा अष्टकम वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ, सुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ । उपयमुनमटन्तौ वेणुनादं सृजन्तौ भज, हृदय हसन्तौ रामकृष्णौ लसन्तौ ॥ १॥ कलयसि …
श्री कृष्णाष्टकम् Shri Krishna Ashtakam भजे व्रजैकमण्डनं समस्तपापखण्डनं, स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् । सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं, अनंगरंगसागरं नमामि कृष्णनागरम् ॥ १ ॥ मनोजगर्वमोचनं विशाललोललोचनं, विधूतगोपशोचनं …
कृष्णाष्टकम् श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो, धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः । गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः, शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥ यतः …
श्री कृष्ण चंद्र जी की आरती । आरती युगल किशोर की कीजै । राधे तन- मन- धन न्यौशाबार कीजै रवि शशि कोटी बदन की …