ऋणमोचन महागणपति स्तोत्र | Rin Mochan Maha Ganapati Stotram
ऋणमोचन महागणपति स्तोत्र विनियोग – ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता, मम-ऋण-मोचनार्थं जपे विनियोगः। ऋष्यादि-न्यास …
ऋणमोचन महागणपति स्तोत्र विनियोग – ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता, मम-ऋण-मोचनार्थं जपे विनियोगः। ऋष्यादि-न्यास …
श्री नारद पुराण संकट नाशन गणेश स्तोत्र ।। नारद उवाच ।। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये …
श्री गणेश पञ्चरत्नं स्तोत्र मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ नतेतरातिभीकरं नवोदितार्कभास्वरं …
श्री गणेश प्रातः स्मरण स्तोत्र प्रात: स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्ड – माखण्डलादिसुरनायकवृन्दवन्द्यम् ।।1।। प्रातर्नमामि चतुराननवन्द्यमान – मिच्छानुकूलमखिलं च …
श्री एकदन्त स्तोत्रम् महासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: । भ्रग्वादयश्र्च मुनय एकदन्तं समाययु: ।।1।। प्रणम्य …
श्री गणेश अवतार स्तोत्रम् ॥ श्रीगणेशावतारस्तोत्रम् ॥ श्री गणेशाय नमः । आङ्गिरस उवाच । अनन्ता अवताराश्च गणेशस्य …
श्री गणेश महिम्न स्तोत्रम् ॥ श्रीगणेशमहिम्नःस्तोत्रम् ॥ श्री गणेशाय नमः । अनिर्वाच्यं रूपं स्तवन-निकरो यत्र गलित-, स्तथा वक्ष्ये …
श्री गणेश महिमा स्तोत्र अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित- स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः। यतो जातं विश्वं स्थितमपि च सदा …
श्री गणेश मंत्र स्तोत्र ॥ श्रीगणेशमन्त्रस्तोत्रम् ॥ श्रीगणेशाय नमः । उद्दालक उवाच । शृणु पुत्र महाभाग योगशान्तिप्रदायकम् । …
श्री गणेश स्तोत्रम् ॥ श्रीगणेशस्तोत्र ॥ श्री गणेशाय नमः । नारद उवाच । प्रणम्य शिरसा देवं गौरीपुत्रं …
श्री गणेश मंगलाष्टक गजाननाय गांगेय सहजाय सर्दात्मने! गौरी प्रियतनूजाय गणेषयास्तु मंगलम!!१!! नागयज्ञोपवीताय नतविध्न विनाशिने! नन्द्यादिगणनाथाय नायाकायास्तु मंगलम!!२!! इभवक्त्राय …
श्री गणेश अष्टकम चतुःषष्टिकोट्याख्यविद्याप्रदं त्वां सुराचार्यविद्याप्रदानापदानम् । कठाभीष्टविद्यार्पकं दन्तयुग्मं कविं बुद्धिनाथं कवीनां नमामि ॥ १॥ स्वनाथं प्रधानं महाविघ्ननाथं निजेच्छाविसृष्टाण्डवृन्देशनाथम् …
श्री गणेश अष्टकम चतुःषष्टिकोट्याख्यविद्याप्रदं त्वां सुराचार्यविद्याप्रदानापदानम् । कठाभीष्टविद्यार्पकं दन्तयुग्मं कविं बुद्धिनाथं कवीनां नमामि ॥ १॥ स्वनाथं प्रधानं महाविघ्ननाथं निजेच्छाविसृष्टाण्डवृन्देशनाथम् …
सङ्कष्टहरणं गणेशाष्टकम् । श्रीगणेशाय नमः । ॐ अस्य श्रीसङ्कष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता, संकष्टहरणार्थ जपे विनियोगः । ॐ ॐ ॐ काररूपं …
श्रीगणेशाष्टकम् यतोऽनंतशक्तेरनंताश्च जीवाः यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधाभेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ १ ॥ …