हिन्दू धर्म में 5 सबसे शक्तिशाली मंत्र प्रार्थना के लिए

हिन्दू धर्म में 5 सबसे शक्तिशाली मंत्र प्रार्थना के लिए

1. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥ हिंदी में अर्थ: वह सच्चिदानंदघन परमात्मा सभी …

Read more

शिव मंत्र अवन्तिकायां विहितावतारं

Shiv Mantra Avankiyaan Vihitaavataran

शिव मंत्र अवन्तिकायां विहितावतारं  अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥  Avankiyaan Vihitaavataran Muktipradanaya cha Sajjanam | …

Read more

कायेन वाचा मनसेन्द्रियैर्वा । Kayena Vacha Manasendriyenva

Kayena Vacha Manasendriyenva,कायेन वाचा मनसेन्द्रियैर्वा

कायेन वाचा मनसेन्द्रियैर्वा   कायेन वाचा मनसेन्द्रियैर्वा । बुद्ध्यात्मना वा प्रकृतिस्वभावात् । करोमि यद्यत्सकलं परस्मै । नारायणयेति समर्पयामि ॥ (i) …

Read more

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । Shuklam Baradharam Vishnum

Shuklam Baradharam Vishnum,शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥   Sukla-Ambara-Dharam Vissnnum Shashi-Varnnam Catur-Bhujam | Prasanna-Vadanam …

Read more