चन्द्र देव कवच | Chandra Kavacham

Chandra Kavacham,चन्द्र देव कवच

चन्द्र देव कवच    श्रीचंद्रकवचस्तोत्रमंत्रस्य गौतम ऋषिः । अनुष्टुप् छंदः।   चंद्रो देवता । चन्द्रप्रीत्यर्थं जपे विनियोगः ।     समं चतुर्भुजं वन्दे …

Read more

मंगल ग्रह कवच | Mangal Graha Kavacham

मंगल ग्रह कवच

मंगल ग्रह कवच  अथ मंगल कवचम्   अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ।   अनुष्टुप् छन्दः । अङ्गारको देवता ।   भौम पीडापरिहारार्थं …

Read more

राहु ग्रह कवच | Rahu Graha Kavacham

rahu kavach राहु ग्रह कवच | Rahu Graha Kavacham

राहु ग्रह कवच  अथ राहुकवचम्   अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः ।   अनुष्टुप छन्दः । रां बीजं । नमः शक्तिः ।   स्वाहा कीलकम् …

Read more

केतु ग्रह कवच | Ketu Graha Kavacham

केतु ग्रह कवच,Ketu Graha Kavacham

केतु ग्रह कवच अथ केतुकवचम्   अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः ।   अनुष्टप् छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः ।   केतुरिति …

Read more

सूर्य कवच | Surya Kavacham

Surya Kavach,सूर्य कवच

 सूर्य कवच  श्रीसूर्यध्यानम्   रक्तांबुजासनमशेषगुणैकसिन्धुं   भानुं समस्तजगतामधिपं भजामि।   पद्मद्वयाभयवरान् दधतं कराब्जैः   माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥   श्री सूर्यप्रणामः   …

Read more

गुरु ग्रह कवच | Guru Graha Kavach

Guru Graha Kavach,गुरु ग्रह कवच

गुरु ग्रह कवच  ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।   पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥     पूर्वस्यामसितांगो …

Read more