शान्ताकारं भुजगशयनं पद्मनाभं | Shantakaram Bhujagashayanam

Shantakaram Bhujagashayanam,शान्ताकारं भुजगशयनं पद्मनाभं

शान्ताकारं भुजगशयनं पद्मनाभं श्लोक शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् …

Read more

कायेन वाचा मनसेन्द्रियैर्वा । Kayena Vacha Manasendriyenva

Kayena Vacha Manasendriyenva,कायेन वाचा मनसेन्द्रियैर्वा

कायेन वाचा मनसेन्द्रियैर्वा   कायेन वाचा मनसेन्द्रियैर्वा । बुद्ध्यात्मना वा प्रकृतिस्वभावात् । करोमि यद्यत्सकलं परस्मै । नारायणयेति समर्पयामि ॥ (i) …

Read more

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । Shuklam Baradharam Vishnum

Shuklam Baradharam Vishnum,शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥   Sukla-Ambara-Dharam Vissnnum Shashi-Varnnam Catur-Bhujam | Prasanna-Vadanam …

Read more