श्री तारा शतनाम स्तोत्रम् 

श्री शिव उवाच ॥
 

तारिणी तरला तन्वी तारा तरुणवल्लरी ।

 
तीररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १॥
 
 
 
तुरीया तरला तीव्रगमना नीलवाहिनी ।
 
उग्रतारा जया चण्डी श्रीमदेकजटाशिराः ॥ २॥
 
 
तरुणी शाम्भवीछिन्नभाला च भद्रतारिणी ।
 
उग्रा चोग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३॥
 
 
द्वितीया शोभना नित्या नवीना नित्यनूतना ।
 
चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४॥
 
 
अट्टहास्या करालास्या चरास्या दितिपूजिता ।
 
सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता ॥ ५॥
 
 
रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।
 
बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६॥
 
 
बलप्रिया बलरता बलरामप्रपूजिता ।
 
अर्धकेशेश्वरी केशा केशवासविभूषिता ॥ ७॥
 
 
पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।
 
दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता ॥ ८॥
 
 
वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।
 
माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥ ९ ॥
 
 
इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी ।
 
गान्धारी पञ्चमी पञ्चाननादि परिपूजिता ॥ १०॥
 
 
तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।
 
तत्त्वप्रिया तत्त्वरूपा तत्त्वज्ञानात्मिकाऽनघा ॥ ११॥
 
 
ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।
 
तालदानरता क्रूरतापिनी तरणिप्रभा ॥ १२॥
 
 
त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।
 
तारुण्यभावसन्तुष्टा शक्तिर्भक्तानुरागिणी ॥ १३॥
 
 
शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।
 
ताम्रद्युतिस्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४॥
 
 
बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी ।
 
रामरूपा रामशक्ती रामरूपानुकारिणी ॥ १५॥
 
 
इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।
 
श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६॥
 
 
य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् ।
 
सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले ॥ १७॥
 
 
तस्यैव मन्त्रसिद्धिः स्यान्ममसिद्धिरनुत्तमा ।
 
भवत्येव महामाये सत्यं सत्यं न संशयः ॥ १८॥
 
 
मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।
 
तस्यैव मन्त्रसिद्धिस्स्याद्गाणपत्यं लभेत सः ॥ १९॥
 
 
श्रद्धयाऽश्रद्धया वापि पठेत्तारारहस्यकम् ।
 
सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥ २०॥
 
 
सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।
 
एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ।
 
ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २१॥
 
 
॥ इति स्वर्णमालातन्त्रे श्री तारा शतनाम स्तोत्रम् समाप्तम् ॥
 
Tara Shatanama Stotram श्री तारा शतनाम स्तोत्रम्

Leave a comment