उमा महेश्वर स्तोत्रम 

नमः शिवाभ्यां नवयौवनाभ्याम्, परस्पराश्लिष्टवपुर्धराभ्याम् ।

 नागेन्द्रकन्यावृषकेतनाभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥ 

नमः शिवाभ्यां सरसोत्सवाभ्याम्, नमस्कृताभीष्टवरप्रदाभ्याम् ।

 नारायणेनार्चितपादुकाभ्यां, नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥

 

नमः शिवाभ्यां वृषवाहनाभ्याम्, विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।

 विभूतिपाटीरविलेपनाभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥

 

नमः शिवाभ्यां जगदीश्वराभ्याम्, जगत्पतिभ्यां जयविग्रहाभ्याम् ।

 जम्भारिमुख्यैरभिवन्दिताभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥

 

 नमः शिवाभ्यां परमौषधाभ्याम्, पञ्चाक्षरी पञ्जररञ्जिताभ्याम् ।

 प्रपञ्चसृष्टिस्थिति संहृताभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥

 

 नमः शिवाभ्यामतिसुन्दराभ्याम्, अत्यन्तमासक्तहृदम्बुजाभ्याम् ।

 अशेषलोकैकहितङ्कराभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥

 

 नमः शिवाभ्यां कलिनाशनाभ्याम्, कङ्कालकल्याणवपुर्धराभ्याम् ।

 कैलासशैलस्थितदेवताभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥

 

 नमः शिवाभ्यामशुभापहाभ्याम्, अशेषलोकैकविशेषिताभ्याम् ।

 अकुण्ठिताभ्याम् स्मृतिसम्भृताभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ ८॥

 

 नमः शिवाभ्यां रथवाहनाभ्याम्, रवीन्दुवैश्वानरलोचनाभ्याम् ।

 राकाशशाङ्काभमुखाम्बुजाभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ ९॥

 

 नमः शिवाभ्यां जटिलन्धरभ्याम्, जरामृतिभ्यां च विवर्जिताभ्याम् ।

 जनार्दनाब्जोद्भवपूजिताभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ १०॥

 

उमा महेश्वर स्तोत्रम,Uma Maheshwara Stotram
उमा महेश्वर स्तोत्रम

नमः शिवाभ्यां विषमेक्षणाभ्याम्, बिल्वच्छदामल्लिकदामभृद्भ्याम् ।

 शोभावती शान्तवतीश्वराभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ ११॥

 

 नमः शिवाभ्यां पशुपालकाभ्याम्, जगत्रयीरक्षण बद्धहृद्भ्याम् ।

 समस्त देवासुरपूजिताभ्याम्, नमो नमः शङ्करपार्वतीभ्याम् ॥ १२॥

 

 स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम्, भक्त्या पठेद्द्वादशकं नरो यः ।

 स सर्वसौभाग्य फलानि भुङ्क्ते, शतायुरान्ते शिवलोकमेति ॥ १३॥

॥ इति उमामहेश्वरस्तोत्रं सम्पूर्णम् ॥


उमा महेश्वर स्तोत्रम के लाभ

  • उमा महेश्वर स्तोत्रम का पाठ करने से मन को बहुत शांति मिलती है
  • उमा महेश्वर स्तोत्रम का पाठ करने वाला मनुष्य हर दुःख बीमारी से दूर रहता है
  • इस स्तोत्र का पाठ करना बहुत ही लाबदायक होता है
  • उमा महेश्वर स्तोत्रम के पाठ से शुभ फल की प्राप्ति होती है
  • उमा महेश्वर स्तोत्रम का पाठ करने से नकारात्मक ऊर्जा की समाप्ति होती है
  • इस स्तोत्र का पाठ करना बहुत ही मंगलकारी होता है
  • उमा महेश्वर स्तोत्रम का पाठ करने से विवाह सबंदी परेशानी भी दूर होती है
  • इस स्तोत्र का पाठ करने से पति -पत्नी में प्रेम बढ़ता है

यह भी जरूर पढ़े:-


FAQ’S

  1. उमा महेश्वर का व्रत कब करना चाहिए?

    उमा महेश्वर का व्रत भाद्रपद माह की पूर्णिमा को रखना चाहिए


उमा महेश्वर स्तोत्रम PDF


 

Leave a comment