श्री वराह अष्टोत्तर शतनामावली 

  1. ॐ वराहाय नमः ।
  2. ॐ वरदाय नमः ।
  3. ॐ वन्द्याय नमः ।
  4. ॐ वरेण्याय नमः ।
  5. ॐ वसुदेवजाय नमः । 
  6. ॐ वषट्काराय नमः ।
  7. ॐ वसुनिधये नमः ।
  8. ॐ वसुधोद्धरणाय नमः ।
  9. ॐ वसवे नमः ।
  10. ॐ वसुदेवाय नमः । 
  11. ॐ वसुमतीदंष्ट्राय नमः ।
  12. ॐ वसुमतीप्रियाय नमः ।
  13. ॐ वनधिस्तोमरोमान्धवे नमः ।
  14. ॐ वज्ररोम्णे नमः ।
  15. ॐ वदावदाय नमः ।
  16. ॐ वलक्षाङ्गाय नमः ।
  17. ॐ वश्यविश्वाय नमः । 
  18. ॐ वसुधाधरसन्निभाय नमः ।
  19. ॐ वनजोदरदुर्वारविषादध्वंसनोदयाय नमः ।
  20. ॐ वल्गत्सटाजातवातधूतजीमूतसंहतये नमः । 
  21. ॐ वज्रदंष्ट्राग्रविच्छिन्नहिरण्याक्षधराधराय नमः । 
  22. ॐ वशिष्टाद्यर्षिनिकरस्तूयमानाय नमः ।
  23. ॐ वनायनाय नमः ।
  24. ॐ वनजासनरुद्रेन्द्रप्रसादित महाशयाय नमः ।
  25. ॐ वरदानविनिर्धूतब्रह्मब्राह्मणसंशयाय नमः ।
  26. ॐ वल्लभाय नमः ।  
  27. ॐ वसुधाहारिरक्षोबलनिषूदनाय नमः ।
  28. ॐ वज्रसारखुराघातदलिताब्धिरसाहिपाय नमः ।
  29. ॐ वलद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्पराय नमः ।
  30. ॐ वदनान्तर्गतायातब्रह्माण्डश्वासपद्धतये नमः । 
  31. ॐ वर्चस्विने नमः । 
  32. ॐ वरदंष्ट्राग्रसमुन्मीलितदिक्तटाय नमः ।
  33. ॐ वनजासननासान्तर्हंसवाहावरोहिताय नमः ।
  34. ॐ वनजासनदृक्पद्मविकासाद्भुतभास्कराय नमः ।
  35. ॐ वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसराय नमः ।
  36. ॐ वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकाय नमः । 
  37. ॐ वसुधासहस्रपत्रमृणालायित दंष्ट्रिकाय नमः ।
  38. ॐ वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चिताय नमः ।
  39. ॐ वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकाय नमः ।
  40. ॐ वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुताय नमः ।  
  41. ॐ वसुधासागराहार्यलोकलोकपधृद्रदाय नमः ।
  42. ॐ वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकाय नमः ।
  43. ॐ वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनाय नमः ।
  44. ॐ वसुधाच्छत्ररजतदण्डच्छृङ्गमनोहराय नमः । 
  45. ॐ वतंसीकृतमन्दाराय नमः ।
  46. ॐ वलक्षीकृतभूतलाय नमः ।
  47. ॐ वरदीकृतवृत्तान्ताय नमः ।
  48. ॐ वसुधीकृतसागराय नमः ।
  49. ॐ वश्यमायाय नमः । 
  50. ॐ वरगुणक्रियाधाराय नमः ।
  51. ॐ वराभिथाय नमः ।
  52. ॐ वरुणालयवास्तव्यजन्तुविद्राविघुर्घुराय नमः । 
  53. ॐ वरुणालयविच्छेत्रे नमः ।
  54. ॐ वरुणादिदुरासदाय नमः । 
  55. ॐ वनजासनसन्तानावनजात महाकृपाय नमः ।
  56. ॐ वत्सलाय नमः ।
  57. ॐ वह्निवदनाय नमः ।
  58. ॐ वराहवमयाय नमः ।
  59. ॐ वसवे नमः । 
  60. ॐ वनमालिने नमः । 
  61. ॐ वन्दिवेदाय नमः ।
  62. ॐ वयस्थाय नमः ।
  63. ॐ वनजोदराय नमः । 
  64. ॐ वेदत्वचे नमः ।
  65. ॐ वेदविदे नमः ।
  66. ॐ वेदिने नमः ।
  67. ॐ वेदवादिने नमः ।
  68. ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः । 
  69. ॐ वेदमूर्तये नमः ।
  70. ॐ वेदविद्वेद्य विभवाय नमः । 
  71. ॐ वेदेशाय नमः ।
  72. ॐ वेदरक्षणाय नमः । 
  73. ॐ वेदान्तसिन्धुसञ्चारिणे नमः ।
  74. ॐ वेददूराय नमः ।
  75. ॐ वेदान्तसिन्धुमध्यस्थाचलोद्धर्त्रे नमः । 
  76. ॐ वितानकृते नमः ।
  77. ॐ वितानेशाय नमः ।
  78. ॐ वितानाङ्गाय नमः ।  
  79. ॐ वितानफलदाय नमः ।
  80. ॐ विभवे नमः । 
  81. ॐ वितानभावनाय नमः ।
  82. ॐ विश्वभावनाय नमः ।
  83. ॐ विश्वरूपधृते नमः । 
  84. ॐ विश्वदंष्ट्राय नमः ।
  85. ॐ विश्वगर्भाय नमः ।
  86. ॐ विश्वगाय नमः ।
  87. ॐ विश्वसम्मताय नमः ।
  88. ॐ वेदारण्यचराय नमः ।
  89. ॐ वामदेवादिमृगसंवृताय नमः । 
  90. ॐ विश्वातिक्रान्तमहिम्ने नमः । 
  91. ॐ वन्यभूपतये नमः ।
  92. ॐ वैकुण्ठकोलाय नमः ।
  93. ॐ विकुण्ठलीलाय नमः ।
  94. ॐ विलयसिन्धुगाय नमः ।
  95. ॐ वप्तःकबलिताजाण्डाय नमः । 
  96. ॐ वेगवते नमः ।
  97. ॐ विश्वपावनाय नमः ।
  98. ॐ विपश्चिदाशयारण्यपुण्यस्फूर्तये नमः ।
  99. ॐ विशृङ्खलाय नमः ।
  100. ॐ विश्वद्रोहिक्षयकराय नमः । 
  101. ॐ विश्वाधिकमहाबलाय नमः ।
  102. ॐ वीर्यसिन्धवे नमः ।
  103. ॐ विवद्बन्धवे नमः ।
  104. ॐ वियत्सिन्धुतरङ्गिताय नमः ।
  105. ॐ व्यादत्तविद्वेषिसत्त्वमुस्ताय नमः ।
  106. ॐ विश्वगुणाम्बुधये नमः । 
  107. ॐ विश्वमङ्गलकान्तारकृत लीलाविहाराय नमः ।
  108. ॐ विश्वमङ्गलदोत्तुङ्गकरुणापाङ्गाय नमः । 

Leave a comment