श्री वेंकटेश मंगल स्तोत्र 

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
 
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥
 
 
लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे ।
 
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥
 
 
श्रीवेङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रये ।
 
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३ ॥
 
 
सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् ।
 
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४ ॥
 
 
नित्याय निरवद्याय सत्यानन्द चिदात्मने ।
 
सर्वान्तरात्मने श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ५ ॥
 
 
स्वतः सर्वविदे सर्वशक्तये सर्वशेषिणे ।
 
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ ६ ॥
 
 
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
 
प्रपन्नपरतत्वाय वेङ्कटेशाय मङ्गलम् ॥ ७ ॥
 
 
अकालतत्वविश्रान्तावात्मानमनुपश्यताम् ।
 
अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८ ॥
 
 
प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
 
कृपया दर्शयते श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ९ ॥
 
 
दयामृततरङ्गिण्याः तरङ्गैरतिशीतलैः ।
 
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥
 
 
स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये ।
 
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११ ॥
 
 
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करणीतटे ।
 
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥
 
 
श्रीमद् सुन्दरजामातृमुनिमानसवासिने ।
 
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम्  ॥ १३ ॥
 
 
नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे ।
 
वासुदेवाय शान्ताय श्रीनिवासाय मङ्गलम् ॥ १४ ॥
  
Shri Venkateswara Mangala Stotram श्री वेंकटेश मंगल स्तोत्र
श्री वेंकटेश मंगल स्तोत्र

Leave a comment