विप्र पत्नी कृत श्री कृष्ण स्तोत्र 

त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः ।
 
निर्गुणश्च निराकारः साकारस्सगुणः स्वयम् ॥ १ ॥
 
 
साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः ।
 
प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥
 
 
सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः ।
 
ते त्वदंशास्सर्वबीजाः ब्रह्मविष्णुमहेश्वराः॥ ३ ॥
 
 
यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर ।
 
महाविराण् महाविष्णुः त्वं तस्य जनको विभो ॥ ४ ॥
 
 
तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः ।
 
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५ ॥
 
 
महदादेस्सृष्टिसूत्रं पञ्चतन्मात्रमेव च ।
 
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६ ॥
 
 
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयस्सदा ।
 
त्वमनीहः स्वयंज्योतिः सर्वानन्दस्सनातनः ॥ ७ ॥
 
 
अहो आकारहीनस्त्वं सर्वविग्रहवानपि ।
 
सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियी भवान् ॥ ८ ॥
 
 
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे ।
 
जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ९ ॥
 
 
पार्वती कमला राधा सावित्री वेदसूरपि ।
 
वेदश्च जडतां याति को वा शक्ता विपश्चितः ॥ १० ॥
 
 
वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर ।
 
प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ॥ ११ ॥
 
 
विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् ।
 
स गतिं विप्रपत्नीनां लभते नात्र संशयः ॥ १२ ॥
  
Vipra patni Krita Krishna Stotra,विप्र पत्नी कृत श्री कृष्ण स्तोत्र
विप्र पत्नी कृत श्री कृष्ण स्तोत्र

Leave a comment