श्री विश्वकर्मा अष्टकम् 

॥ श्रीविश्वकर्माष्टकम् ॥
 
आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह ।
 
विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥
 
 
आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः ।
 
सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥
 
 
पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् ।
 
धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥
 
 
विश्वात्मा भूतरूपेण नानाकष्टसंहारक ।
 
तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥
 
 
ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् ।
 
लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥
 
 
विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् ।
 
सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥
 
 
निराभासाय नित्याय सत्यज्ञानान्तरात्मने ।
 
विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥
 
 
नमो वेदान्तवेद्याय वेदमूलनिवासिने ।
 
नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥
 
 
यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् ।
 
धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥
 
 
। इति विश्वकर्माष्टकं सम्पूर्णम् ।
 
 Vishwakarma ashtak श्री विश्वकर्मा अष्टकम्
 

Leave a comment