संकट मोचक हनुमान अष्टक | Sankat Mochan Hanuman Ashtak
संकट मोचक हनुमान अष्टक मनुष्य जब विपत्तियों से घिरा होता है और हर जगह संकट ही संकट दिखाई दे रहा होता है तब संकट मोचन …
संकट मोचक हनुमान अष्टक मनुष्य जब विपत्तियों से घिरा होता है और हर जगह संकट ही संकट दिखाई दे रहा होता है तब संकट मोचन …
मधुराष्टकं में श्रीकृष्ण के बालरूप को मधुरता से माधुरतम रूप का वर्णन किया गया है। श्रीकृष्ण के प्रत्येक अंग एवं क्रिया-कलाप मधुर है, और …
Damodarashtakam नमामीश्वरं सच्चिदानंदरूपं लसत्कुण्डलं गोकुले भ्राजमानं यशोदाभियोलूखलाद्धावमानं परामृष्टमत्यं ततो द्रुत्य गोप्या ॥ १॥ जिनके कपोलों पर दोदुल्यमान मकराकृत कुंडल क्रीड़ा कर रहे है, जो …
श्री शिव बिल्वाष्टकम् ” शिव बिल्वाष्टकम् में बेल पत्र (बिल्व पत्र) के गुणों के साथ-साथ भगवान शंकर का उसके प्रति प्रेम भी बताया गया है …
गोविन्दाष्टकम् चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् । रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ १ ॥ महांभोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं …
लिंगाष्टकम ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् । जन्मजदुःखविनाशकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥ देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकरलिङ्गम् । रावणदर्पविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥ सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् । सिद्धसुरासुरवन्दितलिङ्गम् तत् …
आर्त त्राण परायण गंगाधर अष्टकम क्षीराम्भोनिधिमन्थनोद्भवविषात् संदह्यमानान् सुरान्, ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निश्शंकं निजलीलया कबलयन् लोकान् ररक्षादरात्, आर्तत्राणपरायणः स …
संकटमोचन हनुमानाष्टक ॥ सङ्कटमोचन हनुमानाष्टकम् ॥ ततः स तुलसीदासः सस्मार रघुनन्दनम् । हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम् ॥ १॥ धनुर्बाण धरोवीरः सीता …
हनुमत् मंगलाष्टक प्रसन्नाञ्जनेय मंगलाष्टक भास्वद्वानररूपाय वायुपुत्राय धीमते । अञ्जनीगर्भजाताय आञ्जनेयाय मङ्गलम् ॥ १॥ सूर्यशिष्याय शूराय सूर्यकोटिप्रकाशिने । सुरेन्द्रादिभिर्वन्द्याय आञ्जनेयाय मङ्गलम् …
श्री श्री राधिका अष्टकम कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा, पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा । वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका, मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ १॥ कौरविन्दकान्तनिन्दचित्रपत्रशाटिका, कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका । कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका, मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका …
श्रीकृष्ण शरणाष्टक ॥ श्रीकृष्णशरणाष्टकम् ॥ सर्वसाधनहीनस्य पराधीनस्य सर्वतः । पापपीनस्य दीनस्य श्रीकृष्णः शरणं मम ॥ १॥ संसारसुखसम्प्राप्तिसन्मुखस्य विशेषतः । वहिर्मुखस्य सततं श्रीकृष्णः शरणं मम …
शिव कामा सुंदरी अष्टकं पुण्डरीक पुरा मध्य वसिनिं, नृथ राज सह ध्गर्मिनिं । अध्रि राज थानयां, धिने धिने चिन्थयामि शिवकामा सुन्दरीं ॥१॥ ब्रह्म विष्णु …
श्री शिवनामावल्य अष्टकम् Shri Shiva Namavali Ashtakam Shiv Namavali Ashtakam ॥ श्रीशिवनामावल्यष्टकम् ॥ हे चन्द्रचूड मदनान्तक शूलपाणे, स्थाणो गिरीश गिरिजेश महेश शंभो । …
महाकाल भैरवाष्टकम् यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं, सं सं संहारमूर्तिं शिरमुकुटजटा शेखरंचन्द्रबिम्बम् । दं दं दं दीर्घकायं विक्रितनख मुखं चोर्ध्वरोमं करालं, …
श्री कृष्ण चन्द्रा अष्टकम वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ, सुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ । उपयमुनमटन्तौ वेणुनादं सृजन्तौ भज, हृदय हसन्तौ रामकृष्णौ लसन्तौ ॥ १॥ कलयसि …