कर्पूरगौरं करुणावतारम् मंत्र | Karpur Gauram Karunavtaaram
कर्पूरगौरं करुणावतारम् मंत्र शिव यजुर मंत्र, जिसे कर्पूरगौरं करुणावतारम् मंत्र के नाम से भी जाना जाता है, सबसे प्रसिद्ध शिव …
कर्पूरगौरं करुणावतारम् मंत्र शिव यजुर मंत्र, जिसे कर्पूरगौरं करुणावतारम् मंत्र के नाम से भी जाना जाता है, सबसे प्रसिद्ध शिव …
सदाशिवमहेन्द्रस्तुतिः । परतत्त्वलीनमनसे प्रणमद्भवबन्धमोचनायाशु ।प्रकटितपरतत्त्वाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥१॥ परमशिवेन्द्रकराम्बुजसंभूताय प्रणम्रवरदाय ।पदधूतपङ्कजाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥२॥ विजननदीकुञ्जगृहे मञ्जुळपुलिनैकमञ्जुतरतल्पे ।शयनं कुर्वाणाय …
श्री हनुमान स्तवन सोरठा प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।जासु हृदय आगार बसहिं राम सर चाप धर ॥१॥ अतुलितबलधामं …
श्रीकृष्ण कृत शिव पञ्चरत्नम् स्तुति भोलेनाथ जल्दी प्रसन्न होने वाले देव है | शंकर जी को प्रसन्न करने और …
मुकुन्द मुक्तावली नवजलधरवर्णं चम्पकोद्भासिकर्णं विकसित नयनास्यं विस्फुरन्मन्दहासम् । कनकरुचिदुकूलं चारुबर्हावतंसं कमपि निखिलसारं नौमि गोपीकुमारम् ॥१॥ सजलजलदनीलं वल्लवीकेलिलोलं श्रितसुरतरुमूलं …
अम्बा नवमणिमाला स्तोत्र वाणीं जितशुकवाणीं अलिकुलवेणीं भवाम्बुधिद्रोणीम्। वीणाशुकशिशुपाणीं नतगीर्वाणीं नमामि शर्वाणीम् ॥१॥ कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीं। लोचनविजितकुरङ्गीं मातङ्गीं …
श्री धन्वन्तरि नवकम दैवासुरैर्भावगणैरजस्रं प्रमथ्यमाने जनजीविताब्धौ। समुद्गतं नूतनकालकूटं प्रतारकं मोहनबाह्यरूपम्॥१॥ लोकस्तदासेवननष्टबोधः प्रपद्यते हन्त महाविपत्तिम्। त्रातुं न चेष्टे …
शिव भुजंगम Shiva Bhujangam Shiva Bhujanga गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥ …
सशक्ति शिवनवकम् Sashakti Shiva Navakam वेदशास्त्रपुराणेतिहासकाव्यकलादिषु। विज्ञानं देहि मे ऐं नमः क्लीं शिवाय सौ॥१॥ चतुर्द्शासु विद्यासु चतुष्षष्टिकलासु च। …
श्री लक्ष्मी लहरी समुन्मीलन्नीलांबुजनिकरनीराजितरुचा- मपांगानां भृङ्गैरमृतलहरी श्रेणिमसृणैः। ह्रिया हीनं दीनं भृशमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥१॥ …
पुरुष सूक्तम सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिँसर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङगुलम्।। जो सहस्रों सिरवाले, सहस्रों नेत्रवाले और सहस्रों चरणवाले विराट …
श्री हनुमान अष्टोत्तर शतनाम स्तुति रामदूतो रामभृत्यो रामचित्तापहारकः । रामनामजपासक्तो रामकीर्तिप्रचारकः ॥ १॥ रामालिङ्गनसौख्यज्ञो रामविक्रमहर्षितः । …
शिव पंचानन ध्यानम् प्रालेयाचलमिदुकुन्दधवलं गोक्षीरफेनप्रभं, भस्माभ्यंगमनङ्गदेहदहनज्वालावलीलोचनम्। विष्णुब्रह्ममरुद्गणार्चितपदं चार्ग्वेदनादोदयं, वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम्॥१॥ …
मार्ग सहाय लिङ्ग स्तुति पयोनाधि थीर निवास लिङ्गं, बालार्क कोटि प्रथिमं त्रिनेथ्रं । पद्मस्नेरचिथ दिव्य लिङ्गं, वन्धामहे मार्ग …
गुरुवायु पुरेश मङ्गल स्तुति Guruvayupuresa Mangala Stuti श्री कृष्णाय मुकुन्दाय श्रीराजद्दिव्यवर्ष्मणे | गुरुवायुपुरेशाय जगदीशाय मङ्गलं ||१|| …