गणपती अथर्वशीर्ष | Ganpati Atharvashirsha in Hindi
श्री गणपति अथर्वशीर्ष Ganpati Atharvashirsha श्री गणेशाय नमः। ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षम तत्त्वमसि ।त्वमेव केवलङ् कर्ताऽसि। त्वमेव केवलम धर्ताऽसि …
श्री गणपति अथर्वशीर्ष Ganpati Atharvashirsha श्री गणेशाय नमः। ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षम तत्त्वमसि ।त्वमेव केवलङ् कर्ताऽसि। त्वमेव केवलम धर्ताऽसि …
श्री गणपति अष्टकम हिंदी अर्थ सहित एकदन्तं महाकायं तप्तकांचनसन्निभम् ।लम्बॊदरं विशालाक्षं वन्दॆऽहं गणनायकम् ॥१॥ हिंदी में अर्थ : उन भगवान …
अंगारकी संकष्टी चतुर्थी एक ऐसा दिन है, जिसे संकट हारा चतुर्थी के नाम से भी जाना जाता है। ऐसा माना …
अष्टविनायक मंत्र स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धिदम् ॥१॥ Svasti Shrii-Ganna-Naayakam Gaja-Mukham Moreshvaram Siddhidam ||1|| Meaning of Ashtavinayak Mantra …
प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् । भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥ Prannamya Shirasaa Devam Gaurii-Putra Vinaayakam …
मूषिकवाहन मोदकहस्त मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र । वामनरूप महेस्वरपुत्र विघ्नविनायक पाद नमस्ते Mooshika-Vaahana Modaka-Hasta Caamara-Karnna Vilambita-Suutra | Vaamana-Ruupa Mahesvara-Putra …
गणेश पञ्चरत्नम मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ Mudaa-Karaatta-Modakam Sadaa Vimukti-Saadhakam …
गजाननं भूतगणादि सेवितं गजाननं भूतगणादि सेवितं कपित्थ जम्बूफलसार भक्षितम् उमासुतं शोक विनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम् Gaja-[A]ananam Bhuuta-Ganna-[A]adi Sevitam Kapittha …
अगजानन पद्मार्कं गजाननं अहर्निशम् । अनेकदंतं भक्तानां एकदन्तं उपास्महे ॥ agajānana padmārkam gajānanam aharniśam anēka dam tam bhaktānām ēkadantam …
श्री गणेश गायत्री मंत्र ॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि, तन्नो दन्ति प्रचोदयात्॥ Aum Ekadantaya Viddhamahe, Vakratundaya Dhimahi, Tanno Danti …
ऋणहर्ता श्री गणपति मंत्र “ॐ ह्रीं श्रीं क्लीं चिरचिर गणपतिवर वर देयं मम वाँछितार्थ कुरु कुरु स्वाहा ।” …
श्री गणेश मंत्र कार्य के प्रारंभ में भगवान श्री गणेश जी को प्रसन्न करने का मंत्र || ऊँ वक्रतुण्ड महाकाय …
श्री गणपति अथर्वशीर्ष ॐ नमस्ते गणपतये। त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव केवलं कर्ता सि। त्वमेव केवलं धर्तासि। त्वमेव केवलं हर्तासि …
भक्त मनोरथ सिद्धिप्रदं गणेश स्तोत्र ॥ भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम् ॥ श्री गणेशाय नमः । स्कन्द उवाच । नमस्ते …
ऋणमोचन महागणपति स्तोत्र विनियोग – ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता, मम-ऋण-मोचनार्थं जपे विनियोगः। ऋष्यादि-न्यास …