राजा भगीरथ की कहानी | गंगा का धरती पर अवतरण
गंगा का धरती पर अवतरण एक बार की बात है, इक्ष्वाकु के वंश में सगर नामक एक राजा रहता था। जिस वंश के महाराज रामचन्द्र …
गंगा का धरती पर अवतरण एक बार की बात है, इक्ष्वाकु के वंश में सगर नामक एक राजा रहता था। जिस वंश के महाराज रामचन्द्र …
माँ गंगा अष्टोत्तर शतनामावली ॐ गङ्गायै नमः। ॐ त्रिपथगादेव्यै नमः। ॐ शम्भुमौलिविहारिण्यै नमः। ॐ जाह्नव्यै नमः। ॐ पापहन्त्र्यै नमः। ॐ महापातकनाशिन्यै नमः। ॐ पतितोद्धारिण्यै नमः। …
माँ गंगा अष्टोत्तर शतनामावली ॐ गङ्गायै नमः। ॐ त्रिपथगादेव्यै नमः। ॐ शम्भुमौलिविहारिण्यै नमः। ॐ जाह्नव्यै नमः। ॐ पापहन्त्र्यै नमः। ॐ महापातकनाशिन्यै नमः। ॐ पतितोद्धारिण्यै नमः। …
श्री गंगा अष्टोत्तर शतनामावली ॐ गंगायै नमः । ॐ विष्णुपादसंभूतायै नमः । ॐ हरवल्लभायै नमः । ॐ हिमाचलेन्द्रतनयायै नमः । ॐ गिरिमण्डलगामिन्यै नमः । ॐ …
श्री गंगा महिमा स्तोत्र महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः । तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं समीहे तद्विप्रुट्क्षपितभवपङ्कः सुरधुनि ॥ १ ॥ …
गंगा दशहरा स्तोत्र Ganga Dussehra Stotram ॐ नमः शिवायै गंगायै, शिवदायै नमो नमः। नमस्ते विष्णु-रुपिण्यै, ब्रह्म-मूर्त्यै नमोऽस्तु ते।।1।। नमस्ते रुद्र-रुपिण्यै, शांकर्यै ते नमो …
श्री गंगा स्तोत्रम देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे। शंकर मौलिविहारिणि विमले मम मति रास्तां तव पद कमले ॥ १ ॥ …
आनंदतीर्थ कृतं गंगा अष्टकम यदवधि तवतीरं पातकी नैति गंगे तदवधि मलजालैर्नैवमुक्तः कलौ स्यात्। तव जलकणिकाऽलं पापिनां पापशुद्ध्यै पतितपरमदीनांस्त्वंहि पासि प्रपन्नान् ॥१॥ तव …
श्री गंगा अष्टकम मातः शैलसुतासपत्नि वसुधाशृङ्गारहारावलि स्वर्गारोहणवैजयन्ति भवतीं भागीरथि प्रार्थये । त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खत-स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः॥१॥ त्वत्तीरे तरुकॊटरान्तरगतो गङ्गे …
माँ गंगा अष्टक भगवति तव तीरे नीरमात्राशनॊऽहं विगतविषयतृष्णः कृष्णमाराधयामि। सकलकलुषभङ्गे स्वर्गसोपानसङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद॥१॥ भगवति भवलीलामौलिमाले तवांभः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति …
श्री गंगा अष्टकम नमस्तेऽस्तु गङ्गे त्वदंगप्रसंगा-द्भुजंगास्तुरंगाः कुरंगाः प्लवंगाः । अनंगारिरंगाः ससंगाः शिवांगा भुजंगाधिपांगीकृतांगा भवन्ति ॥१॥ नमो जह्नुकन्ये न मन्ये त्वदन्यै-र्निसर्गेन्दुचिह्नादिभिर्लोकभर्तुः। अतोऽहं …
श्री गंगा अष्टकम कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः, काकोलः कति पन्नगाः कति सुधाधाम्नश्च खण्डाः कति । किञ्च त्वं च कति त्रिलोकजननि …
आरती श्री गंगा मैया जी हर हर गंगे, जय माँ गंगे, हर हर गंगे, जय माँ गंगे ॥ ॐ जय गंगे माता, श्री जय …
गंगा की धरती पर उत्पत्ति गंगा नदी हमारे देश की सबसे पवित्र नदी है | हमारे भारत वर्ष में गंगा के प्रति लोगों के …
A visit to the Gangotri would consist of the beautiful snow-capped mountains, pure springs of water and rocky terrains. A look from top, at the …