श्री नरसिंह भगवान की आरती | Narsingh Aarti
श्री नरसिंह भगवान की आरती ॐ जय नरसिंह हरे, प्रभु जय नरसिंह हरे।स्तम्भ फाड़ प्रभु प्रकटे, स्तम्भ फाड़ प्रभु प्रकटे, जन का ताप हरे॥ ॐ …
श्री नरसिंह भगवान की आरती ॐ जय नरसिंह हरे, प्रभु जय नरसिंह हरे।स्तम्भ फाड़ प्रभु प्रकटे, स्तम्भ फाड़ प्रभु प्रकटे, जन का ताप हरे॥ ॐ …
भगवान नरसिंह का शक्तिशाली मंत्र नरसिंह भगवान का बीज मंत्र 1. ‘श्रौं’/ क्ष्रौं (नृसिंहबीज)। 2. ॐ श्री लक्ष्मीनृसिंहाय नम:।। 3. ॐ नृम नृम नृम …
नृसिंह अष्टोत्तर शतनामावली ॐ नरसिंहाय नमः । ॐ नराय नमः । ॐ नारस्रष्ट्रे नमः । ॐ नारायणाय नमः । ॐ नवाय नमः । ॐ नवेतराय …
नर सिंह पुराण श्री सूर्य अष्टोत्तर शतनामावली स्तोत्रम् नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत भरद्वाज उवाच — यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा । तान्यहं श्रोतुमिच्छामि …
श्री नृसिंह अष्टोत्तर शतनामावली ॐ नारसिंहाय नमः। ॐ महासिंहाय नमः। ॐ दिव्यसिंहाय नमः। ॐ महाबलाय नमः। ॐ उग्रसिंहाय नमः। ॐ महादेवाय नमः। ॐ स्तम्भजाय नमः। …
श्री नृसिंह अष्टोत्तर शतनामावली ॐ नारसिंहाय नमः । ॐ महासिंहाय नमः । ॐ दिव्यसिंहाय नमः । ॐ महाबलाय नमः । ॐ उग्रसिंहाय नमः । ॐ …
नृसिंह अष्टोत्तर शतनामावली ॐ नरसिंहाय नमः । ॐ नराय नमः । ॐ नारस्रष्ट्रे नमः । ॐ नारायणाय नमः । ॐ नवाय नमः । ॐ नवेतराय …
श्री लक्ष्मी नरसिंह करावलंबा स्तोत्रम श्री लक्ष्मी नरसिंह करवलम्बा स्तोत्रम की रचना श्री आदि शंकराचार्य ने की थी। श्री लक्ष्मी नरसिम्हा करावलम्बा स्तोत्रम ने …
श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम् ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः । ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥ शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥ शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥ …
Narsingh Giri Ashtottara Shatanama Stotra ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः । ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥ शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥ शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥ …
प्रहलाद कृत नृसिंह स्तोत्र ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः। नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥१॥ मन्ये धनाभिजनरूपतपःश्रुतौज- स्तेजःप्रभावबलपौरुषबुद्धियोगाः। …
श्री लक्ष्मी नृसिंह द्वादश नाम स्तोत्रम् अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः …
श्री नृसिंह स्तोत्र Sri Narsingh Stotram कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः । शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभा प्रद्योतसृष्टिकर्ता …
श्री नृसिंह पंचामृत स्तोत्र अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् । नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥ गॊविन्द कॆशव जनार्दन वासुदॆव विश्वॆश …
श्री नरसिंह ऋण मोचन स्तोत्र ॐ देवानां कार्यसिध्यर्थं सभास्तम्भसमुद्भवम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ १॥ लक्ष्म्यालिङ्गितवामाङ्गं भक्तानामभयप्रदम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ …