शुक्र ग्रह के मंत्र | शुक्र शांति मंत्र
शुक्र ग्रह के मंत्र शुक्र वैदिक मंत्र ऊँ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत क्षत्रं पय: सेमं प्रजापति: । शुक्र …
शुक्र ग्रह के मंत्र शुक्र वैदिक मंत्र ऊँ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत क्षत्रं पय: सेमं प्रजापति: । शुक्र …
शुक्र स्तोत्र नमस्ते भार्गव श्रेष्ठ देव दानव पूजित ।वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।। देवयानीपितस्तुभ्यं वेदवेदांगपारग: । परेण …
शुक्र अष्टोत्तर शतनामावली ॐ शुक्राय नमः । ॐ शुचयॆ नमः । ॐ शुभगुणाय नमः । ॐ शुभदाय नमः । ॐ …
शुक्र अष्टोत्तर शतनामावली स्तोत्रम् शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः । शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ १॥ दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः …
शुक्र स्तोत्र शुक्रः काव्यः शुक्ररेताः शुक्लांबरधरः सुधीः। हिमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषणः ॥१॥ नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः। उशना …
शुक्र स्त्रोत का पाठ Shukra Stotram नमस्ते भार्गव श्रेष्ठ देव दानव पूजित । वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।। …
शुक्र ग्रह कवच अथ शुक्रकवचम् अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः । अनुष्टुप् छन्दः । शुक्रो देवता । शुक्रप्रीत्यर्थं जपे विनियोगः ॥ मृणालकुन्देन्दुषयोजसुप्रभं …