माता सरस्वती मंत्र | Saraswati Mantra
सरस्वती माता के मंत्र ॐ नमो सरस्वती विद्या नमो कंठ विराजो आप भुला अक्षर कंठ करें हृदय विराजो आप ॐ नमो स्वः ठ:ठ:ठ: “ माता …
सरस्वती माता के मंत्र ॐ नमो सरस्वती विद्या नमो कंठ विराजो आप भुला अक्षर कंठ करें हृदय विराजो आप ॐ नमो स्वः ठ:ठ:ठ: “ माता …
सरस्वती वंदना या कुन्देन्दु तुषारहार धवला या शुभ्रवस्त्रावृता। या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।। या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता। सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा।। …
श्री सरस्वती पञ्चकम् ॥ सरस्वतीपञ्चकम् ॥ सुरमकुञ्चमध्यगो मरालमध्यशोभितो, नदीतटप्रतिष्ठितः स्थिरप्रशान्तलोचनः । हृदिस्वरात्मिकास्मरन्मनोयशस्वतीनम-, न्सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ १॥ लसत्सिताम्बुरूहवर्णवस्त्रभासितास्तुतिं, स्फुरद्विभूषणाश्रयाविलासिनाममञ्जरीम् …
श्री जयेन्द्र सरस्वती अष्टोत्तर शतनामावली स्तोत्रम श्रीजगद्गुरु श्रीकाञ्चीकामकोटिपीठाधिपति, श्रीशङ्कराचार्य श्रीजयेन्द्रसरस्वती श्रीचरणैः प्रणीता । अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ १॥ …
श्री चन्द्रशेखरेन्द्र सरस्वती अष्टोत्तर शतनामावली ॐ श्रीकाञ्चीकामकोटिपीठाधीश्वराय नमः । ॐ श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुभ्यो नमः । ॐ संन्यासाश्रमशिखराय नमः । ॐ काषायदण्डधारिणे नमः । ॐ सर्वपीडापहारिणे नमः । …
अमृत वर्षिणी सरस्वती अष्टोत्तर शतनामावली ॐ ह्रीँ श्री शारदा सरस्वत्यै नमः । ॐ ह्रीँ श्री विजया सरस्वत्यै नमः । ॐ ह्रीँ श्री नन्दा सरस्वत्यै नमः …
श्री जयेन्द्र सरस्वती अष्टोत्तर शतनामावली ॐ महादेव महीदेवतनूजाय नमो नमः । ॐ तमोऽपहग्रामरत्न सम्भूताय नमो नमः । ॐ सरस्वतीगर्भशुक्तिमुक्तारत्नाय ते नमः । ॐ सुब्रह्मण्याभिधानीतकौमाराय …
श्री सरस्वती अष्टोत्तर शतनामावली ॐ वाग्देव्यै नमः । ॐ शारदायै नमः । ॐ मायायै नमः । ॐ नादरूपिण्यै नमः । ॐ यशस्विन्यै नमः । ॐ …
श्री सरस्वती अष्टोत्तर शतनामावली ॐ सरस्वत्यै नमः । ॐ महाभद्रायै नमः । ॐ महामायायै नमः । ॐ वरप्रदायै नमः । ॐ श्रीप्रदायै नमः । ॐ …
श्री सरस्वती अष्टोत्तर शतनामावली ॐ सरस्वत्यै नमः । ॐ भगवत्यै नमः । ॐ कुरुक्षेत्रवासिन्यै नमः । ॐ अवन्तिकायै नमः । ॐ काश्यै नमः । ॐ …
श्री ब्रह्मा द्वारा रचित सरस्वती स्तोत्र ऊँ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः। गायत्री छन्दः। श्रीसरस्वती देवता। धर्मार्थकाममोक्षार्थे जपे विनियोगः आरूढा श्वेतहंसे भ्रमति च …
नील सरस्वती स्तोत्र Neel Saraswati Stotram घोररूपे महारावे सर्वशत्रुभयङ्करि भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् I१I ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते I जाड्यपापहरे देवि त्राहि …
श्री सरस्वती स्तोत्र श्वेतपद्मासना देवी श्वेतपुष्पोपशोभिता। श्वेताम्बरधरा नित्या श्वेतगन्धानुलेपना॥१॥ श्वेताक्षसूत्रहस्ता च श्वेतचन्दनचर्चिता। श्वेतवीणाधरा शुभ्रा श्वेतालङ्कारभूषिता ॥२॥ वन्दिता सिद्धगन्धर्वैरर्चिता सुरदानवैः। …
सरस्वती स्तोत्रम् सरस्वतीं नमस्यामि चेतनानां हृदिस्थितां । कण्ठस्थां पद्मयोनेस्तु हिमाकरप्रियास्पदाम् ॥ १ ॥ मतिदां वरदां शुद्धां वीणाहस्तवरप्रदां । ऐं ऐं मन्त्रप्रियां …
सरस्वती स्तोत्र रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम्। मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम्॥१॥ शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम्। बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम्॥२॥ कनकाब्जविभूषितभूतिभवं भवभावविभाषितभिन्नपदम्। …