बुध ग्रह के मंत्र | Budh Graha Ke Mantra
बुध ग्रह के मंत्र बुध ग्रह के वैदिक मंत्र ऊँ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स सृजेथामयं च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत ।। …
बुध ग्रह के मंत्र बुध ग्रह के वैदिक मंत्र ऊँ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स सृजेथामयं च । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत ।। …
बुध अष्टोत्तर शतनामावली ॐ बुधाय नमः । ॐ बुधार्चिताय नमः । ॐ स्ॐयाय नमः । ॐ स्ॐयचित्ताय नमः । ॐ शुभप्रदाय नमः । ॐ दृढव्रताय …
बुध अष्टोत्तर शतनामावली स्तोत्रम् बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः । दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥ सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः । सोमजः सुखदः श्रीमान् …
बुध अष्टोत्तर शतनामावली ॐ बुधार्चिताय नमः । ॐ स्ॐयाय नमः । ॐ स्ॐयचित्ताय नमः । ॐ शुभप्रदाय नमः । ॐ दृढव्रताय नमः । ॐ …
बुध पंचविंशति नाम स्तोत्रम् Budha Pancha Vimsathi Nama Stotram बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः। प्रियंगुकुलिकाश्यामः कञ्जनेत्रो मनोहरः॥ १॥ ग्रहोपमो रौहिणेयः नक्षत्रेशो …
बुध स्तोत्र पीताम्बर: पीतवपु किरीटी, चतुर्भुजो देवदु:खापहर्ता । धर्मस्य धृक सोमसुत: सदा मे, सिंहाधिरुढ़ो वरदो बुधश्च ।।1।। प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम । …
बुध ग्रह कवच II श्री गणेशाय नमः II अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I अनुष्टुप् छंदःI बुधो देवता I बुधपीडाशमनार्थं जपे विनियोगः …