परशुराम चालीसा लिरिक्स | Parshuram Chalisa
परशुराम चालीसा ॥दोहा॥ श्री गुरु चरण सरोज छवि,निज मन मन्दिर धारि।सुमरि गजानन शारदा,गहि आशिष त्रिपुरारि॥ बुद्धिहीन जन जानिये,अवगुणों का भण्डार।बरणौं परशुराम सुयश,निज मति के अनुसार॥ …
परशुराम चालीसा ॥दोहा॥ श्री गुरु चरण सरोज छवि,निज मन मन्दिर धारि।सुमरि गजानन शारदा,गहि आशिष त्रिपुरारि॥ बुद्धिहीन जन जानिये,अवगुणों का भण्डार।बरणौं परशुराम सुयश,निज मति के अनुसार॥ …
श्री परशुराम अष्टोत्तर शतनामावली ॐ रामाय नमः । ॐ राजाटवीवह्नये नमः । ॐ रामचन्द्रप्रसादकाय नमः । ॐ राजरक्तारुणस्नाताय नमः । ॐ राजीवायतलोचनाय नमः । ॐ …
श्री परशुराम अष्टोत्तर शतनाम स्तोत्रम् रामो राजाटवीवह्नि रामचन्द्रप्रसादकः । राजरक्तारुणस्नातो राजीवायतलोचनः ॥ १॥ रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी । रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥ …
श्रीमद् दिव्य परशुराम अष्टक स्तोत्र Divya Parshuram Ashtakam Stotram ॥ श्रीपरशुरामाष्टकम् ॥ ॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥ ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं, नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् । …
श्री परशुराम स्तोत्र कराभ्यां परशुं चापं दधानं रेणुकात्मजं । जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकं ॥१॥ नमामि भार्गवं रामं रेणुका चित्तनन्दनं । मोचितंबार्तिमुत्पातनाशनं …
परशुराम कृतं दुर्गा स्तोत्र परशुराम उवाच श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च:आविर्भूता विग्रहत: पुरा सृष्ट्युन्मुखस्य च॥ सूर्यकोटिप्रभायुक्त ा वस्त्रालंकारभूषिता। वह्निशुद्धांशुकाधाना सुस्मिता …
श्री परशुराम अष्टकम ॥ श्रीपरशुरामाष्टकम् ॥ विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो । द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १॥ …