श्री राम द्वारा की गई भगवान शिव की स्तुति

श्री राम द्वारा की गई भगवान शिव की स्तुति,Shambhu Stuti

नमामि शम्भुं पुरुषं पुराणंनमामि सर्वज्ञमपारभावम् ।नमामि रुद्रं प्रभुमक्षयं तंनमामि शर्वं शिरसा नमामि ॥१॥ नमामि देवं परमव्ययंतंउमापतिं लोकगुरुं नमामि ।नमामि दारिद्रविदारणं …

Read more

शिव स्तुति: ॐ वन्दे देव उमापतिं सुरगुरुं

शिव स्तुति: ॐ वन्दे देव उमापतिं सुरगुरुं, Om Vande Dev Uma Pati Surguru, Vande Jagatkarnam । Vande Pannagbhoshan Mrugdhar..

ॐ वन्दे देव उमापतिं सुरगुरुं,वन्दे जगत्कारणम् ।वन्दे पन्नगभूषणं मृगधरं,वन्दे पशूनां पतिम् ॥वन्दे सूर्य शशांक वह्नि नयनं,वन्दे मुकुन्दप्रियम् ।वन्दे भक्त जनाश्रयं …

Read more

शिवरात्रि स्तुति | Shivratri Stuti

shivratri stuti शिवरात्रि स्तुति | Shivratri Stuti

शिवरात्रि स्तुति पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।1। महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं …

Read more

शिव मंत्र अवन्तिकायां विहितावतारं

Shiv Mantra Avankiyaan Vihitaavataran

शिव मंत्र अवन्तिकायां विहितावतारं  अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥  Avankiyaan Vihitaavataran Muktipradanaya cha Sajjanam | …

Read more

शिव भुजंगम | Shiva Bhujangam

Shiva Bhujangam,शिव भुजंगम

शिव भुजंगम  Shiva Bhujangam Shiva Bhujanga गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं  विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥   …

Read more

सशक्ति शिवनवकम् | Sashakti Shiva Navakam

सशक्ति शिवनवकम्

सशक्ति शिवनवकम्  Sashakti Shiva Navakam वेदशास्त्रपुराणेतिहासकाव्यकलादिषु।   विज्ञानं देहि मे ऐं नमः क्लीं शिवाय सौ॥१॥   चतुर्द्शासु विद्यासु चतुष्षष्टिकलासु च। …

Read more